Rig Veda

Progress:96.1%

म॒हान्तं॒ कोश॒मुद॑चा॒ नि षि॑ञ्च॒ स्यन्द॑न्तां कु॒ल्या विषि॑ताः पु॒रस्ता॑त् । घृ॒तेन॒ द्यावा॑पृथि॒वी व्यु॑न्धि सुप्रपा॒णं भ॑वत्व॒घ्न्याभ्य॑: ॥ महान्तं कोशमुदचा नि षिञ्च स्यन्दन्तां कुल्या विषिताः पुरस्तात् । घृतेन द्यावापृथिवी व्युन्धि सुप्रपाणं भवत्वघ्न्याभ्यः ॥

sanskrit

Raise on high the mighty sheath (of rain), pour down (its contents); let the rivers flow unimpeded to the east; saturate with water both heaven and earth, and let there be abundant beverage for the kine.

english translation

ma॒hAntaM॒ koza॒muda॑cA॒ ni Si॑Jca॒ syanda॑ntAM ku॒lyA viSi॑tAH pu॒rastA॑t | ghR॒tena॒ dyAvA॑pRthi॒vI vyu॑ndhi suprapA॒NaM bha॑vatva॒ghnyAbhya॑: || mahAntaM kozamudacA ni SiJca syandantAM kulyA viSitAH purastAt | ghRtena dyAvApRthivI vyundhi suprapANaM bhavatvaghnyAbhyaH ||

hk transliteration