Rig Veda

Progress:96.0%

अ॒भि क्र॑न्द स्त॒नय॒ गर्भ॒मा धा॑ उद॒न्वता॒ परि॑ दीया॒ रथे॑न । दृतिं॒ सु क॑र्ष॒ विषि॑तं॒ न्य॑ञ्चं स॒मा भ॑वन्तू॒द्वतो॑ निपा॒दाः ॥ अभि क्रन्द स्तनय गर्भमा धा उदन्वता परि दीया रथेन । दृतिं सु कर्ष विषितं न्यञ्चं समा भवन्तूद्वतो निपादाः ॥

sanskrit

Cry aloud over (the earth); thunder; impregnate the plural nts; traverse (the sky) with your water-laden chariot, draw open the tight-fastened, downward-turned water bag, and may the high and low plural ces be made level.

english translation

a॒bhi kra॑nda sta॒naya॒ garbha॒mA dhA॑ uda॒nvatA॒ pari॑ dIyA॒ rathe॑na | dRtiM॒ su ka॑rSa॒ viSi॑taM॒ nya॑JcaM sa॒mA bha॑vantU॒dvato॑ nipA॒dAH || abhi kranda stanaya garbhamA dhA udanvatA pari dIyA rathena | dRtiM su karSa viSitaM nyaJcaM samA bhavantUdvato nipAdAH ||

hk transliteration