Rig Veda

Progress:10.9%

त्वाम॑ग्न ऋता॒यव॒: समी॑धिरे प्र॒त्नं प्र॒त्नास॑ ऊ॒तये॑ सहस्कृत । पु॒रु॒श्च॒न्द्रं य॑ज॒तं वि॒श्वधा॑यसं॒ दमू॑नसं गृ॒हप॑तिं॒ वरे॑ण्यम् ॥ त्वामग्न ऋतायवः समीधिरे प्रत्नं प्रत्नास ऊतये सहस्कृत । पुरुश्चन्द्रं यजतं विश्वधायसं दमूनसं गृहपतिं वरेण्यम् ॥

sanskrit

Manifest of strength, Agni, ancient worshippers have kindled you of old for their preservation; you, the delighter of many, the adorable, the all-sustaining, the lowly-minded, the lord of the house, the excellent.

english translation

tvAma॑gna RtA॒yava॒: samI॑dhire pra॒tnaM pra॒tnAsa॑ U॒taye॑ sahaskRta | pu॒ru॒zca॒ndraM ya॑ja॒taM vi॒zvadhA॑yasaM॒ damU॑nasaM gR॒hapa॑tiM॒ vare॑Nyam || tvAmagna RtAyavaH samIdhire pratnaM pratnAsa Utaye sahaskRta | puruzcandraM yajataM vizvadhAyasaM damUnasaM gRhapatiM vareNyam ||

hk transliteration

त्वाम॑ग्ने॒ अति॑थिं पू॒र्व्यं विश॑: शो॒चिष्के॑शं गृ॒हप॑तिं॒ नि षे॑दिरे । बृ॒हत्के॑तुं पुरु॒रूपं॑ धन॒स्पृतं॑ सु॒शर्मा॑णं॒ स्वव॑सं जर॒द्विष॑म् ॥ त्वामग्ने अतिथिं पूर्व्यं विशः शोचिष्केशं गृहपतिं नि षेदिरे । बृहत्केतुं पुरुरूपं धनस्पृतं सुशर्माणं स्ववसं जरद्विषम् ॥

sanskrit

Men have established you, (Agni), their ancient guest, as the lord of the house; (you), the blazing-haired, the vast bannered, the multiform, the dispenser of wealth, the bestower of happiness, the kind protector, the destruction of decaying (trees).

english translation

tvAma॑gne॒ ati॑thiM pU॒rvyaM viza॑: zo॒ciSke॑zaM gR॒hapa॑tiM॒ ni Se॑dire | bR॒hatke॑tuM puru॒rUpaM॑ dhana॒spRtaM॑ su॒zarmA॑NaM॒ svava॑saM jara॒dviSa॑m || tvAmagne atithiM pUrvyaM vizaH zociSkezaM gRhapatiM ni Sedire | bRhatketuM pururUpaM dhanaspRtaM suzarmANaM svavasaM jaradviSam ||

hk transliteration

त्वाम॑ग्ने॒ मानु॑षीरीळते॒ विशो॑ होत्रा॒विदं॒ विवि॑चिं रत्न॒धात॑मम् । गुहा॒ सन्तं॑ सुभग वि॒श्वद॑र्शतं तुविष्व॒णसं॑ सु॒यजं॑ घृत॒श्रिय॑म् ॥ त्वामग्ने मानुषीरीळते विशो होत्राविदं विविचिं रत्नधातमम् । गुहा सन्तं सुभग विश्वदर्शतं तुविष्वणसं सुयजं घृतश्रियम् ॥

sanskrit

Human beings glorify you, Agni, the appreciator burnt-offerings, the discriminator (of truth), the main liberal giver of precious (things), abiding (awhile), auspicious one, in secret, (at other times) visible to all, loud sounding, offering worship, thriving upon clarified butter.

english translation

tvAma॑gne॒ mAnu॑SIrILate॒ vizo॑ hotrA॒vidaM॒ vivi॑ciM ratna॒dhAta॑mam | guhA॒ santaM॑ subhaga vi॒zvada॑rzataM tuviSva॒NasaM॑ su॒yajaM॑ ghRta॒zriya॑m || tvAmagne mAnuSIrILate vizo hotrAvidaM viviciM ratnadhAtamam | guhA santaM subhaga vizvadarzataM tuviSvaNasaM suyajaM ghRtazriyam ||

hk transliteration

त्वाम॑ग्ने धर्ण॒सिं वि॒श्वधा॑ व॒यं गी॒र्भिर्गृ॒णन्तो॒ नम॒सोप॑ सेदिम । स नो॑ जुषस्व समिधा॒नो अ॑ङ्गिरो दे॒वो मर्त॑स्य य॒शसा॑ सुदी॒तिभि॑: ॥ त्वामग्ने धर्णसिं विश्वधा वयं गीर्भिर्गृणन्तो नमसोप सेदिम । स नो जुषस्व समिधानो अङ्गिरो देवो मर्तस्य यशसा सुदीतिभिः ॥

sanskrit

We approach you, all-sustaining Agni, adoring you in many ways with hymns and with prostrations; do you, Aṅgiras, when kindled, be propitious to us; may the divine (Agni be plural ased) by the (sacrificial) food (offered by the) worshippers, and by the bright flames (of his sacrifice).

english translation

tvAma॑gne dharNa॒siM vi॒zvadhA॑ va॒yaM gI॒rbhirgR॒Nanto॒ nama॒sopa॑ sedima | sa no॑ juSasva samidhA॒no a॑Ggiro de॒vo marta॑sya ya॒zasA॑ sudI॒tibhi॑: || tvAmagne dharNasiM vizvadhA vayaM gIrbhirgRNanto namasopa sedima | sa no juSasva samidhAno aGgiro devo martasya yazasA sudItibhiH ||

hk transliteration

त्वम॑ग्ने पुरु॒रूपो॑ वि॒शेवि॑शे॒ वयो॑ दधासि प्र॒त्नथा॑ पुरुष्टुत । पु॒रूण्यन्ना॒ सह॑सा॒ वि रा॑जसि॒ त्विषि॒: सा ते॑ तित्विषा॒णस्य॒ नाधृषे॑ ॥ त्वमग्ने पुरुरूपो विशेविशे वयो दधासि प्रत्नथा पुरुष्टुत । पुरूण्यन्ना सहसा वि राजसि त्विषिः सा ते तित्विषाणस्य नाधृषे ॥

sanskrit

Agni, the praised of many, you who are multiform, giver of old food to every mortal; you reign with strength over the various (sacrificial) viands; the splendour of you when blazing brightly is not rivalled (by any).

english translation

tvama॑gne puru॒rUpo॑ vi॒zevi॑ze॒ vayo॑ dadhAsi pra॒tnathA॑ puruSTuta | pu॒rUNyannA॒ saha॑sA॒ vi rA॑jasi॒ tviSi॒: sA te॑ titviSA॒Nasya॒ nAdhRSe॑ || tvamagne pururUpo vizevize vayo dadhAsi pratnathA puruSTuta | purUNyannA sahasA vi rAjasi tviSiH sA te titviSANasya nAdhRSe ||

hk transliteration