Rig Veda

Progress:11.4%

त्वम॑ग्ने पुरु॒रूपो॑ वि॒शेवि॑शे॒ वयो॑ दधासि प्र॒त्नथा॑ पुरुष्टुत । पु॒रूण्यन्ना॒ सह॑सा॒ वि रा॑जसि॒ त्विषि॒: सा ते॑ तित्विषा॒णस्य॒ नाधृषे॑ ॥ त्वमग्ने पुरुरूपो विशेविशे वयो दधासि प्रत्नथा पुरुष्टुत । पुरूण्यन्ना सहसा वि राजसि त्विषिः सा ते तित्विषाणस्य नाधृषे ॥

sanskrit

Agni, the praised of many, you who are multiform, giver of old food to every mortal; you reign with strength over the various (sacrificial) viands; the splendour of you when blazing brightly is not rivalled (by any).

english translation

tvama॑gne puru॒rUpo॑ vi॒zevi॑ze॒ vayo॑ dadhAsi pra॒tnathA॑ puruSTuta | pu॒rUNyannA॒ saha॑sA॒ vi rA॑jasi॒ tviSi॒: sA te॑ titviSA॒Nasya॒ nAdhRSe॑ || tvamagne pururUpo vizevize vayo dadhAsi pratnathA puruSTuta | purUNyannA sahasA vi rAjasi tviSiH sA te titviSANasya nAdhRSe ||

hk transliteration