Rig Veda

Progress:36.3%

अजा॑तशत्रुम॒जरा॒ स्व॑र्व॒त्यनु॑ स्व॒धामि॑ता द॒स्ममी॑यते । सु॒नोत॑न॒ पच॑त॒ ब्रह्म॑वाहसे पुरुष्टु॒ताय॑ प्रत॒रं द॑धातन ॥ अजातशत्रुमजरा स्वर्वत्यनु स्वधामिता दस्ममीयते । सुनोतन पचत ब्रह्मवाहसे पुरुष्टुताय प्रतरं दधातन ॥

sanskrit

The undecaying, heaven-conferring, unlimited (sacrificial) food, goes to the tamer (of enemies), whose adversarie are unborn; therefore (priests) pour out (the libation), dress (the cakes and butter), diligently discharge (your offices) to him who is the accepter of prayer, who si glorified by many.

english translation

ajA॑tazatruma॒jarA॒ sva॑rva॒tyanu॑ sva॒dhAmi॑tA da॒smamI॑yate | su॒nota॑na॒ paca॑ta॒ brahma॑vAhase puruSTu॒tAya॑ prata॒raM da॑dhAtana || ajAtazatrumajarA svarvatyanu svadhAmitA dasmamIyate | sunotana pacata brahmavAhase puruSTutAya prataraM dadhAtana ||

hk transliteration

आ यः सोमे॑न ज॒ठर॒मपि॑प्र॒ताम॑न्दत म॒घवा॒ मध्वो॒ अन्ध॑सः । यदीं॑ मृ॒गाय॒ हन्त॑वे म॒हाव॑धः स॒हस्र॑भृष्टिमु॒शना॑ व॒धं यम॑त् ॥ आ यः सोमेन जठरमपिप्रतामन्दत मघवा मध्वो अन्धसः । यदीं मृगाय हन्तवे महावधः सहस्रभृष्टिमुशना वधं यमत् ॥

sanskrit

Maghavan, who fills his belly with the Soma, to be exhilarated (by drinking) of the sweet-savoured beverage, whereupon he has lifted up his destructive thousand-edged weapon, desiring to slay (the asura) Mmṛga.

english translation

A yaH some॑na ja॒Thara॒mapi॑pra॒tAma॑ndata ma॒ghavA॒ madhvo॒ andha॑saH | yadIM॑ mR॒gAya॒ hanta॑ve ma॒hAva॑dhaH sa॒hasra॑bhRSTimu॒zanA॑ va॒dhaM yama॑t || A yaH somena jaTharamapipratAmandata maghavA madhvo andhasaH | yadIM mRgAya hantave mahAvadhaH sahasrabhRSTimuzanA vadhaM yamat ||

hk transliteration

यो अ॑स्मै घ्रं॒स उ॒त वा॒ य ऊध॑नि॒ सोमं॑ सु॒नोति॒ भव॑ति द्यु॒माँ अह॑ । अपा॑प श॒क्रस्त॑त॒नुष्टि॑मूहति त॒नूशु॑भ्रं म॒घवा॒ यः क॑वास॒खः ॥ यो अस्मै घ्रंस उत वा य ऊधनि सोमं सुनोति भवति द्युमाँ अह । अपाप शक्रस्ततनुष्टिमूहति तनूशुभ्रं मघवा यः कवासखः ॥

sanskrit

He who pours out the libation to that Indra, by day or by night, undoubtely becomes illustrious; Śakra disregards tthe man who is proud of his descendants and vain of his person, and who, though wealthy, is the friend of the base.

english translation

yo a॑smai ghraM॒sa u॒ta vA॒ ya Udha॑ni॒ somaM॑ su॒noti॒ bhava॑ti dyu॒mA~ aha॑ | apA॑pa za॒krasta॑ta॒nuSTi॑mUhati ta॒nUzu॑bhraM ma॒ghavA॒ yaH ka॑vAsa॒khaH || yo asmai ghraMsa uta vA ya Udhani somaM sunoti bhavati dyumA~ aha | apApa zakrastatanuSTimUhati tanUzubhraM maghavA yaH kavAsakhaH ||

hk transliteration

यस्याव॑धीत्पि॒तरं॒ यस्य॑ मा॒तरं॒ यस्य॑ श॒क्रो भ्रात॑रं॒ नात॑ ईषते । वेतीद्व॑स्य॒ प्रय॑ता यतंक॒रो न किल्बि॑षादीषते॒ वस्व॑ आक॒रः ॥ यस्यावधीत्पितरं यस्य मातरं यस्य शक्रो भ्रातरं नात ईषते । वेतीद्वस्य प्रयता यतंकरो न किल्बिषादीषते वस्व आकरः ॥

sanskrit

Śakra does not turn away from him whose father, whose mother, whose brother he has slain, but is willing to accept his offerings; the regulator (of acts), the bestower of riches, does not turn away from iniquity.

english translation

yasyAva॑dhItpi॒taraM॒ yasya॑ mA॒taraM॒ yasya॑ za॒kro bhrAta॑raM॒ nAta॑ ISate | vetIdva॑sya॒ praya॑tA yataMka॒ro na kilbi॑SAdISate॒ vasva॑ Aka॒raH || yasyAvadhItpitaraM yasya mAtaraM yasya zakro bhrAtaraM nAta ISate | vetIdvasya prayatA yataMkaro na kilbiSAdISate vasva AkaraH ||

hk transliteration

न प॒ञ्चभि॑र्द॒शभि॑र्वष्ट्या॒रभं॒ नासु॑न्वता सचते॒ पुष्य॑ता च॒न । जि॒नाति॒ वेद॑मु॒या हन्ति॑ वा॒ धुनि॒रा दे॑व॒युं भ॑जति॒ गोम॑ति व्र॒जे ॥ न पञ्चभिर्दशभिर्वष्ट्यारभं नासुन्वता सचते पुष्यता चन । जिनाति वेदमुया हन्ति वा धुनिरा देवयुं भजति गोमति व्रजे ॥

sanskrit

He desires not (association in) enterprises with five or with ten; he associates not with the man who does not present libations; and cherishes not (his dependents) may, the terrifier (of foes) punishes him or slays him, but he plural ces the devout man in a pasturage stocked with cattle.

english translation

na pa॒Jcabhi॑rda॒zabhi॑rvaSTyA॒rabhaM॒ nAsu॑nvatA sacate॒ puSya॑tA ca॒na | ji॒nAti॒ veda॑mu॒yA hanti॑ vA॒ dhuni॒rA de॑va॒yuM bha॑jati॒ goma॑ti vra॒je || na paJcabhirdazabhirvaSTyArabhaM nAsunvatA sacate puSyatA cana | jinAti vedamuyA hanti vA dhunirA devayuM bhajati gomati vraje ||

hk transliteration