Rig Veda

Progress:36.6%

यो अ॑स्मै घ्रं॒स उ॒त वा॒ य ऊध॑नि॒ सोमं॑ सु॒नोति॒ भव॑ति द्यु॒माँ अह॑ । अपा॑प श॒क्रस्त॑त॒नुष्टि॑मूहति त॒नूशु॑भ्रं म॒घवा॒ यः क॑वास॒खः ॥ यो अस्मै घ्रंस उत वा य ऊधनि सोमं सुनोति भवति द्युमाँ अह । अपाप शक्रस्ततनुष्टिमूहति तनूशुभ्रं मघवा यः कवासखः ॥

sanskrit

He who pours out the libation to that Indra, by day or by night, undoubtely becomes illustrious; Śakra disregards tthe man who is proud of his descendants and vain of his person, and who, though wealthy, is the friend of the base.

english translation

yo a॑smai ghraM॒sa u॒ta vA॒ ya Udha॑ni॒ somaM॑ su॒noti॒ bhava॑ti dyu॒mA~ aha॑ | apA॑pa za॒krasta॑ta॒nuSTi॑mUhati ta॒nUzu॑bhraM ma॒ghavA॒ yaH ka॑vAsa॒khaH || yo asmai ghraMsa uta vA ya Udhani somaM sunoti bhavati dyumA~ aha | apApa zakrastatanuSTimUhati tanUzubhraM maghavA yaH kavAsakhaH ||

hk transliteration