Rig Veda

Progress:28.7%

स्तोमा॑सस्त्वा॒ गौरि॑वीतेरवर्ध॒न्नर॑न्धयो वैदथि॒नाय॒ पिप्रु॑म् । आ त्वामृ॒जिश्वा॑ स॒ख्याय॑ चक्रे॒ पच॑न्प॒क्तीरपि॑ब॒: सोम॑मस्य ॥ स्तोमासस्त्वा गौरिवीतेरवर्धन्नरन्धयो वैदथिनाय पिप्रुम् । आ त्वामृजिश्वा सख्याय चक्रे पचन्पक्तीरपिबः सोममस्य ॥

sanskrit

May the praises of Gaurivīti exalt you; you have humbled Pipru for the son of Vidathin; Ṛjiśvan preparing dressed viands, has, through your friendship brought you (to his presence), and you have drunk of his libation.

english translation

stomA॑sastvA॒ gauri॑vIteravardha॒nnara॑ndhayo vaidathi॒nAya॒ pipru॑m | A tvAmR॒jizvA॑ sa॒khyAya॑ cakre॒ paca॑npa॒ktIrapi॑ba॒: soma॑masya || stomAsastvA gaurivIteravardhannarandhayo vaidathinAya piprum | A tvAmRjizvA sakhyAya cakre pacanpaktIrapibaH somamasya ||

hk transliteration

नव॑ग्वासः सु॒तसो॑मास॒ इन्द्रं॒ दश॑ग्वासो अ॒भ्य॑र्चन्त्य॒र्कैः । गव्यं॑ चिदू॒र्वम॑पि॒धान॑वन्तं॒ तं चि॒न्नर॑: शशमा॒ना अप॑ व्रन् ॥ नवग्वासः सुतसोमास इन्द्रं दशग्वासो अभ्यर्चन्त्यर्कैः । गव्यं चिदूर्वमपिधानवन्तं तं चिन्नरः शशमाना अप व्रन् ॥

sanskrit

The observers of the nine month's celebration, those of the ten months, pouring out libations, worship Indra with hymns; the leaders (of rites), glorifying him, have set open the cave (concealing the cattle).

english translation

nava॑gvAsaH su॒taso॑mAsa॒ indraM॒ daza॑gvAso a॒bhya॑rcantya॒rkaiH | gavyaM॑ cidU॒rvama॑pi॒dhAna॑vantaM॒ taM ci॒nnara॑: zazamA॒nA apa॑ vran || navagvAsaH sutasomAsa indraM dazagvAso abhyarcantyarkaiH | gavyaM cidUrvamapidhAnavantaM taM cinnaraH zazamAnA apa vran ||

hk transliteration

क॒थो नु ते॒ परि॑ चराणि वि॒द्वान्वी॒र्या॑ मघव॒न्या च॒कर्थ॑ । या चो॒ नु नव्या॑ कृ॒णव॑: शविष्ठ॒ प्रेदु॒ ता ते॑ वि॒दथे॑षु ब्रवाम ॥ कथो नु ते परि चराणि विद्वान्वीर्या मघवन्या चकर्थ । या चो नु नव्या कृणवः शविष्ठ प्रेदु ता ते विदथेषु ब्रवाम ॥

sanskrit

Although, knowing the heroic acts which, Maghavan, you have performed, how may I adequately offer you adoration; most mighty Indra, we ever celebrate sacred rites the recent exploits which you have achieved.

english translation

ka॒tho nu te॒ pari॑ carANi vi॒dvAnvI॒ryA॑ maghava॒nyA ca॒kartha॑ | yA co॒ nu navyA॑ kR॒Nava॑: zaviSTha॒ predu॒ tA te॑ vi॒dathe॑Su bravAma || katho nu te pari carANi vidvAnvIryA maghavanyA cakartha | yA co nu navyA kRNavaH zaviSTha predu tA te vidatheSu bravAma ||

hk transliteration

ए॒ता विश्वा॑ चकृ॒वाँ इ॑न्द्र॒ भूर्यप॑रीतो ज॒नुषा॑ वी॒र्ये॑ण । या चि॒न्नु व॑ज्रिन्कृ॒णवो॑ दधृ॒ष्वान्न ते॑ व॒र्ता तवि॑ष्या अस्ति॒ तस्या॑: ॥ एता विश्वा चकृवाँ इन्द्र भूर्यपरीतो जनुषा वीर्येण । या चिन्नु वज्रिन्कृणवो दधृष्वान्न ते वर्ता तविष्या अस्ति तस्याः ॥

sanskrit

Unmatched (by any), you have done, Indra, all these many (deeds) by your innate energy; wielder of the thunderbolt, whatever you, the humbler of (foes), have undertaken, there is no one the arrester of this your prowess.

english translation

e॒tA vizvA॑ cakR॒vA~ i॑ndra॒ bhUryapa॑rIto ja॒nuSA॑ vI॒rye॑Na | yA ci॒nnu va॑jrinkR॒Navo॑ dadhR॒SvAnna te॑ va॒rtA tavi॑SyA asti॒ tasyA॑: || etA vizvA cakRvA~ indra bhUryaparIto januSA vIryeNa | yA cinnu vajrinkRNavo dadhRSvAnna te vartA taviSyA asti tasyAH ||

hk transliteration

इन्द्र॒ ब्रह्म॑ क्रि॒यमा॑णा जुषस्व॒ या ते॑ शविष्ठ॒ नव्या॒ अक॑र्म । वस्त्रे॑व भ॒द्रा सुकृ॑ता वसू॒यू रथं॒ न धीर॒: स्वपा॑ अतक्षम् ॥ इन्द्र ब्रह्म क्रियमाणा जुषस्व या ते शविष्ठ नव्या अकर्म । वस्त्रेव भद्रा सुकृता वसूयू रथं न धीरः स्वपा अतक्षम् ॥

sanskrit

Most mighty Indra, be plural ased to accept the prayers which we are about to offer, and the present praises which we repeat; firm, doing pious acts, and desirous of wealth; I have fabricated acceptable and pious works like (rich) garments, and like a chariot.

english translation

indra॒ brahma॑ kri॒yamA॑NA juSasva॒ yA te॑ zaviSTha॒ navyA॒ aka॑rma | vastre॑va bha॒drA sukR॑tA vasU॒yU rathaM॒ na dhIra॒: svapA॑ atakSam || indra brahma kriyamANA juSasva yA te zaviSTha navyA akarma | vastreva bhadrA sukRtA vasUyU rathaM na dhIraH svapA atakSam ||

hk transliteration