Rig Veda

Progress:27.4%

त्र्य॑र्य॒मा मनु॑षो दे॒वता॑ता॒ त्री रो॑च॒ना दि॒व्या धा॑रयन्त । अर्च॑न्ति त्वा म॒रुत॑: पू॒तद॑क्षा॒स्त्वमे॑षा॒मृषि॑रिन्द्रासि॒ धीर॑: ॥ त्र्यर्यमा मनुषो देवताता त्री रोचना दिव्या धारयन्त । अर्चन्ति त्वा मरुतः पूतदक्षास्त्वमेषामृषिरिन्द्रासि धीरः ॥

sanskrit

In the adoration of the gods by Manu there are three effulgences, and they, (the Maruts), uphold three luminaries in heaven; the Maruts of pure energy worship you, for you, Indra, are their intelligent.

english translation

trya॑rya॒mA manu॑So de॒vatA॑tA॒ trI ro॑ca॒nA di॒vyA dhA॑rayanta | arca॑nti tvA ma॒ruta॑: pU॒tada॑kSA॒stvame॑SA॒mRSi॑rindrAsi॒ dhIra॑: || tryaryamA manuSo devatAtA trI rocanA divyA dhArayanta | arcanti tvA marutaH pUtadakSAstvameSAmRSirindrAsi dhIraH ||

hk transliteration

अनु॒ यदीं॑ म॒रुतो॑ मन्दसा॒नमार्च॒न्निन्द्रं॑ पपि॒वांसं॑ सु॒तस्य॑ । आद॑त्त॒ वज्र॑म॒भि यदहिं॒ हन्न॒पो य॒ह्वीर॑सृज॒त्सर्त॒वा उ॑ ॥ अनु यदीं मरुतो मन्दसानमार्चन्निन्द्रं पपिवांसं सुतस्य । आदत्त वज्रमभि यदहिं हन्नपो यह्वीरसृजत्सर्तवा उ ॥

sanskrit

When the Maruts worship Indra, exulting and drinking of the effused libation, he grasps the thunderbolt wherewith he destroys Ahi, and sets the abundant waters free to flow.

english translation

anu॒ yadIM॑ ma॒ruto॑ mandasA॒namArca॒nnindraM॑ papi॒vAMsaM॑ su॒tasya॑ | Ada॑tta॒ vajra॑ma॒bhi yadahiM॒ hanna॒po ya॒hvIra॑sRja॒tsarta॒vA u॑ || anu yadIM maruto mandasAnamArcannindraM papivAMsaM sutasya | Adatta vajramabhi yadahiM hannapo yahvIrasRjatsartavA u ||

hk transliteration

उ॒त ब्र॑ह्माणो मरुतो मे अ॒स्येन्द्र॒: सोम॑स्य॒ सुषु॑तस्य पेयाः । तद्धि ह॒व्यं मनु॑षे॒ गा अवि॑न्द॒दह॒न्नहिं॑ पपि॒वाँ इन्द्रो॑ अस्य ॥ उत ब्रह्माणो मरुतो मे अस्येन्द्रः सोमस्य सुषुतस्य पेयाः । तद्धि हव्यं मनुषे गा अविन्ददहन्नहिं पपिवाँ इन्द्रो अस्य ॥

sanskrit

Or,mighty Maruts, and you also, Indra, drink of this my copiously-effused libation; then the offered libation obtains cattle for the offerer, and Indra, drinking of it, kills Ahi.

english translation

u॒ta bra॑hmANo maruto me a॒syendra॒: soma॑sya॒ suSu॑tasya peyAH | taddhi ha॒vyaM manu॑Se॒ gA avi॑nda॒daha॒nnahiM॑ papi॒vA~ indro॑ asya || uta brahmANo maruto me asyendraH somasya suSutasya peyAH | taddhi havyaM manuSe gA avindadahannahiM papivA~ indro asya ||

hk transliteration

आद्रोद॑सी वित॒रं वि ष्क॑भायत्संविव्या॒नश्चि॑द्भि॒यसे॑ मृ॒गं क॑: । जिग॑र्ति॒मिन्द्रो॑ अप॒जर्गु॑राण॒: प्रति॑ श्व॒सन्त॒मव॑ दान॒वं ह॑न् ॥ आद्रोदसी वितरं वि ष्कभायत्संविव्यानश्चिद्भियसे मृगं कः । जिगर्तिमिन्द्रो अपजर्गुराणः प्रति श्वसन्तमव दानवं हन् ॥

sanskrit

Thereupon he fixed firmly heaven and earth, and resolutely advancing, filled (Vṛtra), like a deer, with terror, stripping off his covering, Indra, slew the Dānava, endeavouring to hide, and panting with affright.

english translation

Adroda॑sI vita॒raM vi Ska॑bhAyatsaMvivyA॒nazci॑dbhi॒yase॑ mR॒gaM ka॑: | jiga॑rti॒mindro॑ apa॒jargu॑rANa॒: prati॑ zva॒santa॒mava॑ dAna॒vaM ha॑n || AdrodasI vitaraM vi SkabhAyatsaMvivyAnazcidbhiyase mRgaM kaH | jigartimindro apajargurANaH prati zvasantamava dAnavaM han ||

hk transliteration

अध॒ क्रत्वा॑ मघव॒न्तुभ्यं॑ दे॒वा अनु॒ विश्वे॑ अददुः सोम॒पेय॑म् । यत्सूर्य॑स्य ह॒रित॒: पत॑न्तीः पु॒रः स॒तीरुप॑रा॒ एत॑शे॒ कः ॥ अध क्रत्वा मघवन्तुभ्यं देवा अनु विश्वे अददुः सोमपेयम् । यत्सूर्यस्य हरितः पतन्तीः पुरः सतीरुपरा एतशे कः ॥

sanskrit

Then, for this exploit, all the gods gave you Maghavan, in succession, the Soma beverage; whence you have retarded, for the sake of Etaśa, the advancing horses of the sun.

english translation

adha॒ kratvA॑ maghava॒ntubhyaM॑ de॒vA anu॒ vizve॑ adaduH soma॒peya॑m | yatsUrya॑sya ha॒rita॒: pata॑ntIH pu॒raH sa॒tIrupa॑rA॒ eta॑ze॒ kaH || adha kratvA maghavantubhyaM devA anu vizve adaduH somapeyam | yatsUryasya haritaH patantIH puraH satIruparA etaze kaH ||

hk transliteration