Rig Veda

Progress:28.1%

नव॒ यद॑स्य नव॒तिं च॑ भो॒गान्त्सा॒कं वज्रे॑ण म॒घवा॑ विवृ॒श्चत् । अर्च॒न्तीन्द्रं॑ म॒रुत॑: स॒धस्थे॒ त्रैष्टु॑भेन॒ वच॑सा बाधत॒ द्याम् ॥ नव यदस्य नवतिं च भोगान्त्साकं वज्रेण मघवा विवृश्चत् । अर्चन्तीन्द्रं मरुतः सधस्थे त्रैष्टुभेन वचसा बाधत द्याम् ॥

sanskrit

Whereupon Maghavan has destroyed with his thunderbolt at once his (Śambara's) ninety and nine cities; the Maruts glorifying Indra in a common dwelling with the Triṣṭubh hymn, he destroyed the bright (city of the asura).

english translation

nava॒ yada॑sya nava॒tiM ca॑ bho॒gAntsA॒kaM vajre॑Na ma॒ghavA॑ vivR॒zcat | arca॒ntIndraM॑ ma॒ruta॑: sa॒dhasthe॒ traiSTu॑bhena॒ vaca॑sA bAdhata॒ dyAm || nava yadasya navatiM ca bhogAntsAkaM vajreNa maghavA vivRzcat | arcantIndraM marutaH sadhasthe traiSTubhena vacasA bAdhata dyAm ||

hk transliteration

सखा॒ सख्ये॑ अपच॒त्तूय॑म॒ग्निर॒स्य क्रत्वा॑ महि॒षा त्री श॒तानि॑ । त्री सा॒कमिन्द्रो॒ मनु॑ष॒: सरां॑सि सु॒तं पि॑बद्वृत्र॒हत्या॑य॒ सोम॑म् ॥ सखा सख्ये अपचत्तूयमग्निरस्य क्रत्वा महिषा त्री शतानि । त्री साकमिन्द्रो मनुषः सरांसि सुतं पिबद्वृत्रहत्याय सोमम् ॥

sanskrit

To aid (the undertaking of) his friend, Agni, the friend (of Indra) has quickly consumed three hundred buffaloes; and Indra, for the destruction of Vṛtra, has at once quaffed vessels of Soma, offered by Manu.

english translation

sakhA॒ sakhye॑ apaca॒ttUya॑ma॒gnira॒sya kratvA॑ mahi॒SA trI za॒tAni॑ | trI sA॒kamindro॒ manu॑Sa॒: sarAM॑si su॒taM pi॑badvRtra॒hatyA॑ya॒ soma॑m || sakhA sakhye apacattUyamagnirasya kratvA mahiSA trI zatAni | trI sAkamindro manuSaH sarAMsi sutaM pibadvRtrahatyAya somam ||

hk transliteration

त्री यच्छ॒ता म॑हि॒षाणा॒मघो॒ मास्त्री सरां॑सि म॒घवा॑ सो॒म्यापा॑: । का॒रं न विश्वे॑ अह्वन्त दे॒वा भर॒मिन्द्रा॑य॒ यदहिं॑ ज॒घान॑ ॥ त्री यच्छता महिषाणामघो मास्त्री सरांसि मघवा सोम्यापाः । कारं न विश्वे अह्वन्त देवा भरमिन्द्राय यदहिं जघान ॥

sanskrit

When you had eaten the flesh of the three hundred buffaloes, when you who are Maghavan had drunk the three vessels of Soma, when he had slain Ahi, then all the gods summoned Indra, full of food, as if he had been a servant, to the battle.

english translation

trI yaccha॒tA ma॑hi॒SANA॒magho॒ mAstrI sarAM॑si ma॒ghavA॑ so॒myApA॑: | kA॒raM na vizve॑ ahvanta de॒vA bhara॒mindrA॑ya॒ yadahiM॑ ja॒ghAna॑ || trI yacchatA mahiSANAmagho mAstrI sarAMsi maghavA somyApAH | kAraM na vizve ahvanta devA bharamindrAya yadahiM jaghAna ||

hk transliteration

उ॒शना॒ यत्स॑ह॒स्यै॒३॒॑रया॑तं गृ॒हमि॑न्द्र जूजुवा॒नेभि॒रश्वै॑: । व॒न्वा॒नो अत्र॑ स॒रथं॑ ययाथ॒ कुत्से॑न दे॒वैरव॑नोर्ह॒ शुष्ण॑म् ॥ उशना यत्सहस्यैरयातं गृहमिन्द्र जूजुवानेभिरश्वैः । वन्वानो अत्र सरथं ययाथ कुत्सेन देवैरवनोर्ह शुष्णम् ॥

sanskrit

When, Indra, you and Uśanas, with vigorous and rapid courses went to the dwelling of Kutsa, then destroying his foes, you went in one chariot with Kutsa and the gods, and verily you have slain Śuṣṇa.

english translation

u॒zanA॒ yatsa॑ha॒syai॒3॒॑rayA॑taM gR॒hami॑ndra jUjuvA॒nebhi॒razvai॑: | va॒nvA॒no atra॑ sa॒rathaM॑ yayAtha॒ kutse॑na de॒vairava॑norha॒ zuSNa॑m || uzanA yatsahasyairayAtaM gRhamindra jUjuvAnebhirazvaiH | vanvAno atra sarathaM yayAtha kutsena devairavanorha zuSNam ||

hk transliteration

प्रान्यच्च॒क्रम॑वृह॒: सूर्य॑स्य॒ कुत्सा॑या॒न्यद्वरि॑वो॒ यात॑वेऽकः । अ॒नासो॒ दस्यूँ॑रमृणो व॒धेन॒ नि दु॑र्यो॒ण आ॑वृणङ्मृ॒ध्रवा॑चः ॥ प्रान्यच्चक्रमवृहः सूर्यस्य कुत्सायान्यद्वरिवो यातवेऽकः । अनासो दस्यूँरमृणो वधेन नि दुर्योण आवृणङ्मृध्रवाचः ॥

sanskrit

You have formerly detached one wheel (of the car) of Sūrya; another you have given to Kutsa wherewith to acquire wealth; with the thunderbolt you have confounded the voiceless Dasyus, you have destroyed in battle the speech-bereft (foes).

english translation

prAnyacca॒krama॑vRha॒: sUrya॑sya॒ kutsA॑yA॒nyadvari॑vo॒ yAta॑ve'kaH | a॒nAso॒ dasyU~॑ramRNo va॒dhena॒ ni du॑ryo॒Na A॑vRNaGmR॒dhravA॑caH || prAnyaccakramavRhaH sUryasya kutsAyAnyadvarivo yAtave'kaH | anAso dasyU~ramRNo vadhena ni duryoNa AvRNaGmRdhravAcaH ||

hk transliteration