Rig Veda

Progress:27.8%

आद्रोद॑सी वित॒रं वि ष्क॑भायत्संविव्या॒नश्चि॑द्भि॒यसे॑ मृ॒गं क॑: । जिग॑र्ति॒मिन्द्रो॑ अप॒जर्गु॑राण॒: प्रति॑ श्व॒सन्त॒मव॑ दान॒वं ह॑न् ॥ आद्रोदसी वितरं वि ष्कभायत्संविव्यानश्चिद्भियसे मृगं कः । जिगर्तिमिन्द्रो अपजर्गुराणः प्रति श्वसन्तमव दानवं हन् ॥

sanskrit

Thereupon he fixed firmly heaven and earth, and resolutely advancing, filled (Vṛtra), like a deer, with terror, stripping off his covering, Indra, slew the Dānava, endeavouring to hide, and panting with affright.

english translation

Adroda॑sI vita॒raM vi Ska॑bhAyatsaMvivyA॒nazci॑dbhi॒yase॑ mR॒gaM ka॑: | jiga॑rti॒mindro॑ apa॒jargu॑rANa॒: prati॑ zva॒santa॒mava॑ dAna॒vaM ha॑n || AdrodasI vitaraM vi SkabhAyatsaMvivyAnazcidbhiyase mRgaM kaH | jigartimindro apajargurANaH prati zvasantamava dAnavaM han ||

hk transliteration