Rig Veda

Progress:29.2%

ए॒ता विश्वा॑ चकृ॒वाँ इ॑न्द्र॒ भूर्यप॑रीतो ज॒नुषा॑ वी॒र्ये॑ण । या चि॒न्नु व॑ज्रिन्कृ॒णवो॑ दधृ॒ष्वान्न ते॑ व॒र्ता तवि॑ष्या अस्ति॒ तस्या॑: ॥ एता विश्वा चकृवाँ इन्द्र भूर्यपरीतो जनुषा वीर्येण । या चिन्नु वज्रिन्कृणवो दधृष्वान्न ते वर्ता तविष्या अस्ति तस्याः ॥

sanskrit

Unmatched (by any), you have done, Indra, all these many (deeds) by your innate energy; wielder of the thunderbolt, whatever you, the humbler of (foes), have undertaken, there is no one the arrester of this your prowess.

english translation

e॒tA vizvA॑ cakR॒vA~ i॑ndra॒ bhUryapa॑rIto ja॒nuSA॑ vI॒rye॑Na | yA ci॒nnu va॑jrinkR॒Navo॑ dadhR॒SvAnna te॑ va॒rtA tavi॑SyA asti॒ tasyA॑: || etA vizvA cakRvA~ indra bhUryaparIto januSA vIryeNa | yA cinnu vajrinkRNavo dadhRSvAnna te vartA taviSyA asti tasyAH ||

hk transliteration