Rig Veda

Progress:29.0%

क॒थो नु ते॒ परि॑ चराणि वि॒द्वान्वी॒र्या॑ मघव॒न्या च॒कर्थ॑ । या चो॒ नु नव्या॑ कृ॒णव॑: शविष्ठ॒ प्रेदु॒ ता ते॑ वि॒दथे॑षु ब्रवाम ॥ कथो नु ते परि चराणि विद्वान्वीर्या मघवन्या चकर्थ । या चो नु नव्या कृणवः शविष्ठ प्रेदु ता ते विदथेषु ब्रवाम ॥

sanskrit

Although, knowing the heroic acts which, Maghavan, you have performed, how may I adequately offer you adoration; most mighty Indra, we ever celebrate sacred rites the recent exploits which you have achieved.

english translation

ka॒tho nu te॒ pari॑ carANi vi॒dvAnvI॒ryA॑ maghava॒nyA ca॒kartha॑ | yA co॒ nu navyA॑ kR॒Nava॑: zaviSTha॒ predu॒ tA te॑ vi॒dathe॑Su bravAma || katho nu te pari carANi vidvAnvIryA maghavanyA cakartha | yA co nu navyA kRNavaH zaviSTha predu tA te vidatheSu bravAma ||

hk transliteration