Rig Veda

Progress:28.9%

नव॑ग्वासः सु॒तसो॑मास॒ इन्द्रं॒ दश॑ग्वासो अ॒भ्य॑र्चन्त्य॒र्कैः । गव्यं॑ चिदू॒र्वम॑पि॒धान॑वन्तं॒ तं चि॒न्नर॑: शशमा॒ना अप॑ व्रन् ॥ नवग्वासः सुतसोमास इन्द्रं दशग्वासो अभ्यर्चन्त्यर्कैः । गव्यं चिदूर्वमपिधानवन्तं तं चिन्नरः शशमाना अप व्रन् ॥

sanskrit

The observers of the nine month's celebration, those of the ten months, pouring out libations, worship Indra with hymns; the leaders (of rites), glorifying him, have set open the cave (concealing the cattle).

english translation

nava॑gvAsaH su॒taso॑mAsa॒ indraM॒ daza॑gvAso a॒bhya॑rcantya॒rkaiH | gavyaM॑ cidU॒rvama॑pi॒dhAna॑vantaM॒ taM ci॒nnara॑: zazamA॒nA apa॑ vran || navagvAsaH sutasomAsa indraM dazagvAso abhyarcantyarkaiH | gavyaM cidUrvamapidhAnavantaM taM cinnaraH zazamAnA apa vran ||

hk transliteration