Rig Veda

Progress:60.8%

उ॒ग्रा इ॑व प्र॒वह॑न्तः स॒माय॑मुः सा॒कं यु॒क्ता वृष॑णो॒ बिभ्र॑तो॒ धुर॑: । यच्छ्व॒सन्तो॑ जग्रसा॒ना अरा॑विषुः शृ॒ण्व ए॑षां प्रो॒थथो॒ अर्व॑तामिव ॥ उग्रा इव प्रवहन्तः समायमुः साकं युक्ता वृषणो बिभ्रतो धुरः । यच्छ्वसन्तो जग्रसाना अराविषुः शृण्व एषां प्रोथथो अर्वतामिव ॥

sanskrit

Bearing the burden of the sacrifice, yoked with (the Soma), they extend themselves like spiritedhorses; when panting and extracting (the Soma), they cried aloud, their snoring is heard like that of horses.

english translation

u॒grA i॑va pra॒vaha॑ntaH sa॒mAya॑muH sA॒kaM yu॒ktA vRSa॑No॒ bibhra॑to॒ dhura॑: | yacchva॒santo॑ jagrasA॒nA arA॑viSuH zR॒Nva e॑SAM pro॒thatho॒ arva॑tAmiva || ugrA iva pravahantaH samAyamuH sAkaM yuktA vRSaNo bibhrato dhuraH | yacchvasanto jagrasAnA arAviSuH zRNva eSAM prothatho arvatAmiva ||

hk transliteration

दशा॑वनिभ्यो॒ दश॑कक्ष्येभ्यो॒ दश॑योक्त्रेभ्यो॒ दश॑योजनेभ्यः । दशा॑भीशुभ्यो अर्चता॒जरे॑भ्यो॒ दश॒ धुरो॒ दश॑ यु॒क्ता वह॑द्भ्यः ॥ दशावनिभ्यो दशकक्ष्येभ्यो दशयोक्त्रेभ्यो दशयोजनेभ्यः । दशाभीशुभ्यो अर्चताजरेभ्यो दश धुरो दश युक्ता वहद्भ्यः ॥

sanskrit

Worship (priests), those imperishable (stones) which have ten workers, ten girths, ten yokes, tenagents, ten encompassers, which are possessed of ten burdens, which bear (the sacrifice).

english translation

dazA॑vanibhyo॒ daza॑kakSyebhyo॒ daza॑yoktrebhyo॒ daza॑yojanebhyaH | dazA॑bhIzubhyo arcatA॒jare॑bhyo॒ daza॒ dhuro॒ daza॑ yu॒ktA vaha॑dbhyaH || dazAvanibhyo dazakakSyebhyo dazayoktrebhyo dazayojanebhyaH | dazAbhIzubhyo arcatAjarebhyo daza dhuro daza yuktA vahadbhyaH ||

hk transliteration

ते अद्र॑यो॒ दश॑यन्त्रास आ॒शव॒स्तेषा॑मा॒धानं॒ पर्ये॑ति हर्य॒तम् । त ऊ॑ सु॒तस्य॑ सो॒म्यस्यान्ध॑सों॒ऽशोः पी॒यूषं॑ प्रथ॒मस्य॑ भेजिरे ॥ ते अद्रयो दशयन्त्रास आशवस्तेषामाधानं पर्येति हर्यतम् । त ऊ सुतस्य सोम्यस्यान्धसोंऽशोः पीयूषं प्रथमस्य भेजिरे ॥

sanskrit

These stones, having ten reins, swiftly moving, their delightful whirling goes round; they first tasted theambrosia of the fragment of food of the expressed Soma.

english translation

te adra॑yo॒ daza॑yantrAsa A॒zava॒steSA॑mA॒dhAnaM॒ parye॑ti harya॒tam | ta U॑ su॒tasya॑ so॒myasyAndha॑soM॒'zoH pI॒yUSaM॑ pratha॒masya॑ bhejire || te adrayo dazayantrAsa AzavasteSAmAdhAnaM paryeti haryatam | ta U sutasya somyasyAndhasoM'zoH pIyUSaM prathamasya bhejire ||

hk transliteration

ते सो॒मादो॒ हरी॒ इन्द्र॑स्य निंसतें॒ऽशुं दु॒हन्तो॒ अध्या॑सते॒ गवि॑ । तेभि॑र्दु॒ग्धं प॑पि॒वान्त्सो॒म्यं मध्विन्द्रो॑ वर्धते॒ प्रथ॑ते वृषा॒यते॑ ॥ ते सोमादो हरी इन्द्रस्य निंसतेंऽशुं दुहन्तो अध्यासते गवि । तेभिर्दुग्धं पपिवान्त्सोम्यं मध्विन्द्रो वर्धते प्रथते वृषायते ॥

sanskrit

These devourers of Soma kiss Indra's horses, milking forth the juice they repose upon the cow, Indrahaving quaffed the sweet Soma milked forth by them increases, waxes broad, grows vigour.

english translation

te so॒mAdo॒ harI॒ indra॑sya niMsateM॒'zuM du॒hanto॒ adhyA॑sate॒ gavi॑ | tebhi॑rdu॒gdhaM pa॑pi॒vAntso॒myaM madhvindro॑ vardhate॒ pratha॑te vRSA॒yate॑ || te somAdo harI indrasya niMsateM'zuM duhanto adhyAsate gavi | tebhirdugdhaM papivAntsomyaM madhvindro vardhate prathate vRSAyate ||

hk transliteration

वृषा॑ वो अं॒शुर्न किला॑ रिषाथ॒नेळा॑वन्त॒: सद॒मित्स्थ॒नाशि॑ताः । रै॒व॒त्येव॒ मह॑सा॒ चार॑वः स्थन॒ यस्य॑ ग्रावाणो॒ अजु॑षध्वमध्व॒रम् ॥ वृषा वो अंशुर्न किला रिषाथनेळावन्तः सदमित्स्थनाशिताः । रैवत्येव महसा चारवः स्थन यस्य ग्रावाणो अजुषध्वमध्वरम् ॥

sanskrit

The Soma is your showerer (at the sacrifice); you are unharmed, (like those) abounding in food, youare constantly feeding; like the wealthy (possessed) of splendour, you, O stones, are beautiful (at the sacrifice of him) whose sacrifice you delighted in.

english translation

vRSA॑ vo aM॒zurna kilA॑ riSAtha॒neLA॑vanta॒: sada॒mitstha॒nAzi॑tAH | rai॒va॒tyeva॒ maha॑sA॒ cAra॑vaH sthana॒ yasya॑ grAvANo॒ aju॑Sadhvamadhva॒ram || vRSA vo aMzurna kilA riSAthaneLAvantaH sadamitsthanAzitAH | raivatyeva mahasA cAravaH sthana yasya grAvANo ajuSadhvamadhvaram ||

hk transliteration