Rig Veda

Progress:58.3%

तमोष॑धीर्दधिरे॒ गर्भ॑मृ॒त्वियं॒ तमापो॑ अ॒ग्निं ज॑नयन्त मा॒तर॑: । तमित्स॑मा॒नं व॒निन॑श्च वी॒रुधो॒ऽन्तर्व॑तीश्च॒ सुव॑ते च वि॒श्वहा॑ ॥ तमोषधीर्दधिरे गर्भमृत्वियं तमापो अग्निं जनयन्त मातरः । तमित्समानं वनिनश्च वीरुधोऽन्तर्वतीश्च सुवते च विश्वहा ॥

sanskrit

The plural nts bear him as the embryo (conceived) in due season; the maternal waters bring forth Agni;yes, the trees and the pregnant creepers bring him forth daily like themselves.

english translation

tamoSa॑dhIrdadhire॒ garbha॑mR॒tviyaM॒ tamApo॑ a॒gniM ja॑nayanta mA॒tara॑: | tamitsa॑mA॒naM va॒nina॑zca vI॒rudho॒'ntarva॑tIzca॒ suva॑te ca vi॒zvahA॑ || tamoSadhIrdadhire garbhamRtviyaM tamApo agniM janayanta mAtaraH | tamitsamAnaM vaninazca vIrudho'ntarvatIzca suvate ca vizvahA ||

hk transliteration