Rig Veda

Progress:58.3%

वातो॑पधूत इषि॒तो वशाँ॒ अनु॑ तृ॒षु यदन्ना॒ वेवि॑षद्वि॒तिष्ठ॑से । आ ते॑ यतन्ते र॒थ्यो॒३॒॑ यथा॒ पृथ॒क्छर्धां॑स्यग्ने अ॒जरा॑णि॒ धक्ष॑तः ॥ वातोपधूत इषितो वशाँ अनु तृषु यदन्ना वेविषद्वितिष्ठसे । आ ते यतन्ते रथ्यो यथा पृथक्छर्धांस्यग्ने अजराणि धक्षतः ॥

sanskrit

When, agitated by the wind and quickly moving through the beloved (trees), you spread aboutdevouring the food, the imperishable energies of you, Agni, the devourer, rush forth like charioteers.

english translation

vAto॑padhUta iSi॒to vazA~॒ anu॑ tR॒Su yadannA॒ vevi॑Sadvi॒tiSTha॑se | A te॑ yatante ra॒thyo॒3॒॑ yathA॒ pRtha॒kchardhAM॑syagne a॒jarA॑Ni॒ dhakSa॑taH || vAtopadhUta iSito vazA~ anu tRSu yadannA veviSadvitiSThase | A te yatante rathyo yathA pRthakchardhAMsyagne ajarANi dhakSataH ||

hk transliteration