Rig Veda

Progress:58.0%

सं जा॑गृ॒वद्भि॒र्जर॑माण इध्यते॒ दमे॒ दमू॑ना इ॒षय॑न्नि॒ळस्प॒दे । विश्व॑स्य॒ होता॑ ह॒विषो॒ वरे॑ण्यो वि॒भुर्वि॒भावा॑ सु॒षखा॑ सखीय॒ते ॥ सं जागृवद्भिर्जरमाण इध्यते दमे दमूना इषयन्निळस्पदे । विश्वस्य होता हविषो वरेण्यो विभुर्विभावा सुषखा सखीयते ॥

sanskrit

The priest of the universe is the best of the sacrifices, the Vibhus, the Vibhavas, the Sushakhas.The priest of the universe is the best of all the demigods, who are the best of all living beings.

english translation

saM jA॑gR॒vadbhi॒rjara॑mANa idhyate॒ dame॒ damU॑nA i॒Saya॑nni॒Laspa॒de | vizva॑sya॒ hotA॑ ha॒viSo॒ vare॑Nyo vi॒bhurvi॒bhAvA॑ su॒SakhA॑ sakhIya॒te || saM jAgRvadbhirjaramANa idhyate dame damUnA iSayanniLaspade | vizvasya hotA haviSo vareNyo vibhurvibhAvA suSakhA sakhIyate ||

hk transliteration

स द॑र्शत॒श्रीरति॑थिर्गृ॒हेगृ॑हे॒ वने॑वने शिश्रिये तक्व॒वीरि॑व । जनं॑जनं॒ जन्यो॒ नाति॑ मन्यते॒ विश॒ आ क्षे॑ति वि॒श्यो॒३॒॑ विशं॑विशम् ॥ स दर्शतश्रीरतिथिर्गृहेगृहे वनेवने शिश्रिये तक्ववीरिव । जनंजनं जन्यो नाति मन्यते विश आ क्षेति विश्यो विशंविशम् ॥

sanskrit

Of manifest glory, he resorts as a guest to every house (of his worshippers) to every forest; friendly toman, like one going to all men, he disregards them not; kind to all, he dwells among all men, (he presides over).

english translation

sa da॑rzata॒zrIrati॑thirgR॒hegR॑he॒ vane॑vane zizriye takva॒vIri॑va | janaM॑janaM॒ janyo॒ nAti॑ manyate॒ viza॒ A kSe॑ti vi॒zyo॒3॒॑ vizaM॑vizam || sa darzatazrIratithirgRhegRhe vanevane zizriye takvavIriva | janaMjanaM janyo nAti manyate viza A kSeti vizyo vizaMvizam ||

hk transliteration

सु॒दक्षो॒ दक्षै॒: क्रतु॑नासि सु॒क्रतु॒रग्ने॑ क॒विः काव्ये॑नासि विश्व॒वित् । वसु॒र्वसू॑नां क्षयसि॒ त्वमेक॒ इद्द्यावा॑ च॒ यानि॑ पृथि॒वी च॒ पुष्य॑तः ॥ सुदक्षो दक्षैः क्रतुनासि सुक्रतुरग्ने कविः काव्येनासि विश्ववित् । वसुर्वसूनां क्षयसि त्वमेक इद्द्यावा च यानि पृथिवी च पुष्यतः ॥

sanskrit

You, Agni, are vigorous with vigour, you are active with acts (of piety), you are wise with wisdom, knowing all things. You are the dispenser of wealth, you abide alone, you are lord of the treasures of heaven and earth.

english translation

su॒dakSo॒ dakSai॒: kratu॑nAsi su॒kratu॒ragne॑ ka॒viH kAvye॑nAsi vizva॒vit | vasu॒rvasU॑nAM kSayasi॒ tvameka॒ iddyAvA॑ ca॒ yAni॑ pRthi॒vI ca॒ puSya॑taH || sudakSo dakSaiH kratunAsi sukraturagne kaviH kAvyenAsi vizvavit | vasurvasUnAM kSayasi tvameka iddyAvA ca yAni pRthivI ca puSyataH ||

hk transliteration

प्र॒जा॒नन्न॑ग्ने॒ तव॒ योनि॑मृ॒त्विय॒मिळा॑यास्प॒दे घृ॒तव॑न्त॒मास॑दः । आ ते॑ चिकित्र उ॒षसा॑मि॒वेत॑योऽरे॒पस॒: सूर्य॑स्येव र॒श्मय॑: ॥ प्रजानन्नग्ने तव योनिमृत्वियमिळायास्पदे घृतवन्तमासदः । आ ते चिकित्र उषसामिवेतयोऽरेपसः सूर्यस्येव रश्मयः ॥

sanskrit

Sagacious Agni, you sit at your station suited to the sacrifice and anointed with butter at the foot-markof Iḷā. your quick-moving rays are manifested like those of the dawns, beautiful as those of the sun.

english translation

pra॒jA॒nanna॑gne॒ tava॒ yoni॑mR॒tviya॒miLA॑yAspa॒de ghR॒tava॑nta॒mAsa॑daH | A te॑ cikitra u॒SasA॑mi॒veta॑yo're॒pasa॒: sUrya॑syeva ra॒zmaya॑: || prajAnannagne tava yonimRtviyamiLAyAspade ghRtavantamAsadaH | A te cikitra uSasAmivetayo'repasaH sUryasyeva razmayaH ||

hk transliteration

तव॒ श्रियो॑ व॒र्ष्य॑स्येव वि॒द्युत॑श्चि॒त्राश्चि॑कित्र उ॒षसां॒ न के॒तव॑: । यदोष॑धीर॒भिसृ॑ष्टो॒ वना॑नि च॒ परि॑ स्व॒यं चि॑नु॒षे अन्न॑मा॒स्ये॑ ॥ तव श्रियो वर्ष्यस्येव विद्युतश्चित्राश्चिकित्र उषसां न केतवः । यदोषधीरभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नमास्ये ॥

sanskrit

Your glories, Agni, like the lightnings of the rain-cloud are manifested many-tinted, like themanifestations of the dawn, when quitting the plural nts and the forests, you gather on all sides food for your mouth.

english translation

tava॒ zriyo॑ va॒rSya॑syeva vi॒dyuta॑zci॒trAzci॑kitra u॒SasAM॒ na ke॒tava॑: | yadoSa॑dhIra॒bhisR॑STo॒ vanA॑ni ca॒ pari॑ sva॒yaM ci॑nu॒Se anna॑mA॒sye॑ || tava zriyo varSyasyeva vidyutazcitrAzcikitra uSasAM na ketavaH | yadoSadhIrabhisRSTo vanAni ca pari svayaM cinuSe annamAsye ||

hk transliteration