Rig Veda

Progress:58.2%

तव॒ श्रियो॑ व॒र्ष्य॑स्येव वि॒द्युत॑श्चि॒त्राश्चि॑कित्र उ॒षसां॒ न के॒तव॑: । यदोष॑धीर॒भिसृ॑ष्टो॒ वना॑नि च॒ परि॑ स्व॒यं चि॑नु॒षे अन्न॑मा॒स्ये॑ ॥ तव श्रियो वर्ष्यस्येव विद्युतश्चित्राश्चिकित्र उषसां न केतवः । यदोषधीरभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नमास्ये ॥

sanskrit

Your glories, Agni, like the lightnings of the rain-cloud are manifested many-tinted, like themanifestations of the dawn, when quitting the plural nts and the forests, you gather on all sides food for your mouth.

english translation

tava॒ zriyo॑ va॒rSya॑syeva vi॒dyuta॑zci॒trAzci॑kitra u॒SasAM॒ na ke॒tava॑: | yadoSa॑dhIra॒bhisR॑STo॒ vanA॑ni ca॒ pari॑ sva॒yaM ci॑nu॒Se anna॑mA॒sye॑ || tava zriyo varSyasyeva vidyutazcitrAzcikitra uSasAM na ketavaH | yadoSadhIrabhisRSTo vanAni ca pari svayaM cinuSe annamAsye ||

hk transliteration