Rig Veda

Progress:58.3%

तमोष॑धीर्दधिरे॒ गर्भ॑मृ॒त्वियं॒ तमापो॑ अ॒ग्निं ज॑नयन्त मा॒तर॑: । तमित्स॑मा॒नं व॒निन॑श्च वी॒रुधो॒ऽन्तर्व॑तीश्च॒ सुव॑ते च वि॒श्वहा॑ ॥ तमोषधीर्दधिरे गर्भमृत्वियं तमापो अग्निं जनयन्त मातरः । तमित्समानं वनिनश्च वीरुधोऽन्तर्वतीश्च सुवते च विश्वहा ॥

sanskrit

The plural nts bear him as the embryo (conceived) in due season; the maternal waters bring forth Agni;yes, the trees and the pregnant creepers bring him forth daily like themselves.

english translation

tamoSa॑dhIrdadhire॒ garbha॑mR॒tviyaM॒ tamApo॑ a॒gniM ja॑nayanta mA॒tara॑: | tamitsa॑mA॒naM va॒nina॑zca vI॒rudho॒'ntarva॑tIzca॒ suva॑te ca vi॒zvahA॑ || tamoSadhIrdadhire garbhamRtviyaM tamApo agniM janayanta mAtaraH | tamitsamAnaM vaninazca vIrudho'ntarvatIzca suvate ca vizvahA ||

hk transliteration

वातो॑पधूत इषि॒तो वशाँ॒ अनु॑ तृ॒षु यदन्ना॒ वेवि॑षद्वि॒तिष्ठ॑से । आ ते॑ यतन्ते र॒थ्यो॒३॒॑ यथा॒ पृथ॒क्छर्धां॑स्यग्ने अ॒जरा॑णि॒ धक्ष॑तः ॥ वातोपधूत इषितो वशाँ अनु तृषु यदन्ना वेविषद्वितिष्ठसे । आ ते यतन्ते रथ्यो यथा पृथक्छर्धांस्यग्ने अजराणि धक्षतः ॥

sanskrit

When, agitated by the wind and quickly moving through the beloved (trees), you spread aboutdevouring the food, the imperishable energies of you, Agni, the devourer, rush forth like charioteers.

english translation

vAto॑padhUta iSi॒to vazA~॒ anu॑ tR॒Su yadannA॒ vevi॑Sadvi॒tiSTha॑se | A te॑ yatante ra॒thyo॒3॒॑ yathA॒ pRtha॒kchardhAM॑syagne a॒jarA॑Ni॒ dhakSa॑taH || vAtopadhUta iSito vazA~ anu tRSu yadannA veviSadvitiSThase | A te yatante rathyo yathA pRthakchardhAMsyagne ajarANi dhakSataH ||

hk transliteration

मे॒धा॒का॒रं वि॒दथ॑स्य प्र॒साध॑नम॒ग्निं होता॑रं परि॒भूत॑मं म॒तिम् । तमिदर्भे॑ ह॒विष्या स॑मा॒नमित्तमिन्म॒हे वृ॑णते॒ नान्यं त्वत् ॥ मेधाकारं विदथस्य प्रसाधनमग्निं होतारं परिभूतमं मतिम् । तमिदर्भे हविष्या समानमित्तमिन्महे वृणते नान्यं त्वत् ॥

sanskrit

(The priest) selects you, (Agni), the giver of intelligence, the accomplisher of the sacrifice, the invokerof the gods, the chief overcomer of foes, the councillor, alike verily at the lesser and at the greater oblation and none other than you.

english translation

me॒dhA॒kA॒raM vi॒datha॑sya pra॒sAdha॑nama॒gniM hotA॑raM pari॒bhUta॑maM ma॒tim | tamidarbhe॑ ha॒viSyA sa॑mA॒namittaminma॒he vR॑Nate॒ nAnyaM tvat || medhAkAraM vidathasya prasAdhanamagniM hotAraM paribhUtamaM matim | tamidarbhe haviSyA samAnamittaminmahe vRNate nAnyaM tvat ||

hk transliteration

त्वामिदत्र॑ वृणते त्वा॒यवो॒ होता॑रमग्ने वि॒दथे॑षु वे॒धस॑: । यद्दे॑व॒यन्तो॒ दध॑ति॒ प्रयां॑सि ते ह॒विष्म॑न्तो॒ मन॑वो वृ॒क्तब॑र्हिषः ॥ त्वामिदत्र वृणते त्वायवो होतारमग्ने विदथेषु वेधसः । यद्देवयन्तो दधति प्रयांसि ते हविष्मन्तो मनवो वृक्तबर्हिषः ॥

sanskrit

The performers of sacred rites, devoted to Agni, to you, select you as the ministrant priest at sacrificesin this world, when the devout worshippers bearing oblations and strewing the clipped sacred grass offer you food.

english translation

tvAmidatra॑ vRNate tvA॒yavo॒ hotA॑ramagne vi॒dathe॑Su ve॒dhasa॑: | yadde॑va॒yanto॒ dadha॑ti॒ prayAM॑si te ha॒viSma॑nto॒ mana॑vo vR॒ktaba॑rhiSaH || tvAmidatra vRNate tvAyavo hotAramagne vidatheSu vedhasaH | yaddevayanto dadhati prayAMsi te haviSmanto manavo vRktabarhiSaH ||

hk transliteration

तवा॑ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः । तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे॑ ॥ तवाग्ने होत्रं तव पोत्रमृत्वियं तव नेष्ट्रं त्वमग्निदृतायतः । तव प्रशास्त्रं त्वमध्वरीयसि ब्रह्मा चासि गृहपतिश्च नो दमे ॥

sanskrit

Yours, Agni, is the function of the Hotā, yours the duly-performed function of the Potā, yours thefunction of the Neṣṭā, you are the Agni of the sacrificer, yours is the office of the Praśāstā, you act asAdhvaryu, and you are the Brahmā and the lord of the mansion in our abode.

english translation

tavA॑gne ho॒traM tava॑ po॒tramR॒tviyaM॒ tava॑ ne॒STraM tvama॒gnidR॑tAya॒taH | tava॑ prazA॒straM tvama॑dhvarIyasi bra॒hmA cAsi॑ gR॒hapa॑tizca no॒ dame॑ || tavAgne hotraM tava potramRtviyaM tava neSTraM tvamagnidRtAyataH | tava prazAstraM tvamadhvarIyasi brahmA cAsi gRhapatizca no dame ||

hk transliteration