Rig Veda

Progress:58.6%

यस्तुभ्य॑मग्ने अ॒मृता॑य॒ मर्त्य॑: स॒मिधा॒ दाश॑दु॒त वा॑ ह॒विष्कृ॑ति । तस्य॒ होता॑ भवसि॒ यासि॑ दू॒त्य१॒॑मुप॑ ब्रूषे॒ यज॑स्यध्वरी॒यसि॑ ॥ यस्तुभ्यमग्ने अमृताय मर्त्यः समिधा दाशदुत वा हविष्कृति । तस्य होता भवसि यासि दूत्यमुप ब्रूषे यजस्यध्वरीयसि ॥

sanskrit

The mortal, Agni, who presents to you, the immortal, fuel at the offering of the oblation-- you are hisHotā, you go on his errant (to the gods), you direct (the ceremonial), you offer the sacrifice, you act as the officiating priest.

english translation

yastubhya॑magne a॒mRtA॑ya॒ martya॑: sa॒midhA॒ dAza॑du॒ta vA॑ ha॒viSkR॑ti | tasya॒ hotA॑ bhavasi॒ yAsi॑ dU॒tya1॒॑mupa॑ brUSe॒ yaja॑syadhvarI॒yasi॑ || yastubhyamagne amRtAya martyaH samidhA dAzaduta vA haviSkRti | tasya hotA bhavasi yAsi dUtyamupa brUSe yajasyadhvarIyasi ||

hk transliteration

इ॒मा अ॑स्मै म॒तयो॒ वाचो॑ अ॒स्मदाँ ऋचो॒ गिर॑: सुष्टु॒तय॒: सम॑ग्मत । व॒सू॒यवो॒ वस॑वे जा॒तवे॑दसे वृ॒द्धासु॑ चि॒द्वर्ध॑नो॒ यासु॑ चा॒कन॑त् ॥ इमा अस्मै मतयो वाचो अस्मदाँ ऋचो गिरः सुष्टुतयः समग्मत । वसूयवो वसवे जातवेदसे वृद्धासु चिद्वर्धनो यासु चाकनत् ॥

sanskrit

May these laudatory words, these eulogistic verses, these voices (proceeding) from us, reach him thegiver of wealth, Jātavedas; these wealth- desiring (words) in which when they are perfected, the perfecter delights.

english translation

i॒mA a॑smai ma॒tayo॒ vAco॑ a॒smadA~ Rco॒ gira॑: suSTu॒taya॒: sama॑gmata | va॒sU॒yavo॒ vasa॑ve jA॒tave॑dase vR॒ddhAsu॑ ci॒dvardha॑no॒ yAsu॑ cA॒kana॑t || imA asmai matayo vAco asmadA~ Rco giraH suSTutayaH samagmata | vasUyavo vasave jAtavedase vRddhAsu cidvardhano yAsu cAkanat ||

hk transliteration

इ॒मां प्र॒त्नाय॑ सुष्टु॒तिं नवी॑यसीं वो॒चेय॑मस्मा उश॒ते शृ॒णोतु॑ नः । भू॒या अन्त॑रा हृ॒द्य॑स्य नि॒स्पृशे॑ जा॒येव॒ पत्य॑ उश॒ती सु॒वासा॑: ॥ इमां प्रत्नाय सुष्टुतिं नवीयसीं वोचेयमस्मा उशते शृणोतु नः । भूया अन्तरा हृद्यस्य निस्पृशे जायेव पत्य उशती सुवासाः ॥

sanskrit

I will address this new laudatory hymn to the ancient Agni, who is gratified (by praise). May he hear uṣMay I be in the centre of his heart, to touch it, like a loving well-attired wife (in the heart) of her husband.

english translation

i॒mAM pra॒tnAya॑ suSTu॒tiM navI॑yasIM vo॒ceya॑masmA uza॒te zR॒Notu॑ naH | bhU॒yA anta॑rA hR॒dya॑sya ni॒spRze॑ jA॒yeva॒ patya॑ uza॒tI su॒vAsA॑: || imAM pratnAya suSTutiM navIyasIM voceyamasmA uzate zRNotu naH | bhUyA antarA hRdyasya nispRze jAyeva patya uzatI suvAsAH ||

hk transliteration

यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒क्षणो॑ व॒शा मे॒षा अ॑वसृ॒ष्टास॒ आहु॑ताः । की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे॑ हृ॒दा म॒तिं ज॑नये॒ चारु॑म॒ग्नये॑ ॥ यस्मिन्नश्वास ऋषभास उक्षणो वशा मेषा अवसृष्टास आहुताः । कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुमग्नये ॥

sanskrit

I offer graceful praise with all my heart to Agni, the drinker of water, whose back is sprinkled withSoma, the ordainer (of the rite), to whom vigorous horses and bulls and barren cows and sheep are consigned as burnt offerings.

english translation

yasmi॒nnazvA॑sa RSa॒bhAsa॑ u॒kSaNo॑ va॒zA me॒SA a॑vasR॒STAsa॒ Ahu॑tAH | kI॒lA॒la॒pe soma॑pRSThAya ve॒dhase॑ hR॒dA ma॒tiM ja॑naye॒ cAru॑ma॒gnaye॑ || yasminnazvAsa RSabhAsa ukSaNo vazA meSA avasRSTAsa AhutAH | kIlAlape somapRSThAya vedhase hRdA matiM janaye cArumagnaye ||

hk transliteration

अहा॑व्यग्ने ह॒विरा॒स्ये॑ ते स्रु॒ची॑व घृ॒तं च॒म्वी॑व॒ सोम॑: । वा॒ज॒सनिं॑ र॒यिम॒स्मे सु॒वीरं॑ प्रश॒स्तं धे॑हि य॒शसं॑ बृ॒हन्त॑म् ॥ अहाव्यग्ने हविरास्ये ते स्रुचीव घृतं चम्वीव सोमः । वाजसनिं रयिमस्मे सुवीरं प्रशस्तं धेहि यशसं बृहन्तम् ॥

sanskrit

The oblation has been poured, Agni, into your mouth, like butter into the ladle, like Soma into thespoon. Bestow upon us riches conferring food, (comprehending) male progeny, excellent renowned and abundant.

english translation

ahA॑vyagne ha॒virA॒sye॑ te sru॒cI॑va ghR॒taM ca॒mvI॑va॒ soma॑: | vA॒ja॒saniM॑ ra॒yima॒sme su॒vIraM॑ praza॒staM dhe॑hi ya॒zasaM॑ bR॒hanta॑m || ahAvyagne havirAsye te srucIva ghRtaM camvIva somaH | vAjasaniM rayimasme suvIraM prazastaM dhehi yazasaM bRhantam ||

hk transliteration