Rig Veda

Progress:56.6%

प्राक्तुभ्य॒ इन्द्र॒: प्र वृ॒धो अह॑भ्य॒: प्रान्तरि॑क्षा॒त्प्र स॑मु॒द्रस्य॑ धा॒सेः । प्र वात॑स्य॒ प्रथ॑स॒: प्र ज्मो अन्ता॒त्प्र सिन्धु॑भ्यो रिरिचे॒ प्र क्षि॒तिभ्य॑: ॥ प्राक्तुभ्य इन्द्रः प्र वृधो अहभ्यः प्रान्तरिक्षात्प्र समुद्रस्य धासेः । प्र वातस्य प्रथसः प्र ज्मो अन्तात्प्र सिन्धुभ्यो रिरिचे प्र क्षितिभ्यः ॥

sanskrit

Indra is vaster than the nights, vaster than the days, vaster than the firmament or the receptacle of theocean, vaster than the wind, or space or the ends of the earth; Indra exceeds the rivers and mankind.

english translation

prAktubhya॒ indra॒: pra vR॒dho aha॑bhya॒: prAntari॑kSA॒tpra sa॑mu॒drasya॑ dhA॒seH | pra vAta॑sya॒ pratha॑sa॒: pra jmo antA॒tpra sindhu॑bhyo ririce॒ pra kSi॒tibhya॑: || prAktubhya indraH pra vRdho ahabhyaH prAntarikSAtpra samudrasya dhAseH | pra vAtasya prathasaH pra jmo antAtpra sindhubhyo ririce pra kSitibhyaH ||

hk transliteration

प्र शोशु॑चत्या उ॒षसो॒ न के॒तुर॑सि॒न्वा ते॑ वर्ततामिन्द्र हे॒तिः । अश्मे॑व विध्य दि॒व आ सृ॑जा॒नस्तपि॑ष्ठेन॒ हेष॑सा॒ द्रोघ॑मित्रान् ॥ प्र शोशुचत्या उषसो न केतुरसिन्वा ते वर्ततामिन्द्र हेतिः । अश्मेव विध्य दिव आ सृजानस्तपिष्ठेन हेषसा द्रोघमित्रान् ॥

sanskrit

May your unbroken weapon, Indra, proceed (against your foes), like the banner of the shining dawn,like a stone cast down from heaven, pierce those whose friendship is deceitful with your consuming loud-sounding (weapon).

english translation

pra zozu॑catyA u॒Saso॒ na ke॒tura॑si॒nvA te॑ vartatAmindra he॒tiH | azme॑va vidhya di॒va A sR॑jA॒nastapi॑SThena॒ heSa॑sA॒ drogha॑mitrAn || pra zozucatyA uSaso na keturasinvA te vartatAmindra hetiH | azmeva vidhya diva A sRjAnastapiSThena heSasA droghamitrAn ||

hk transliteration

अन्वह॒ मासा॒ अन्विद्वना॒न्यन्वोष॑धी॒रनु॒ पर्व॑तासः । अन्विन्द्रं॒ रोद॑सी वावशा॒ने अन्वापो॑ अजिहत॒ जाय॑मानम् ॥ अन्वह मासा अन्विद्वनान्यन्वोषधीरनु पर्वतासः । अन्विन्द्रं रोदसी वावशाने अन्वापो अजिहत जायमानम् ॥

sanskrit

The months attend upon Indra as soon as born, the forests attend upon him, the plants, the mountains, the affectionate heaven and earth, and the waters (attend upon) him.

english translation

anvaha॒ mAsA॒ anvidvanA॒nyanvoSa॑dhI॒ranu॒ parva॑tAsaH | anvindraM॒ roda॑sI vAvazA॒ne anvApo॑ ajihata॒ jAya॑mAnam || anvaha mAsA anvidvanAnyanvoSadhIranu parvatAsaH | anvindraM rodasI vAvazAne anvApo ajihata jAyamAnam ||

hk transliteration

कर्हि॑ स्वि॒त्सा त॑ इन्द्र चे॒त्यास॑द॒घस्य॒ यद्भि॒नदो॒ रक्ष॒ एष॑त् । मि॒त्र॒क्रुवो॒ यच्छस॑ने॒ न गाव॑: पृथि॒व्या आ॒पृग॑मु॒या शय॑न्ते ॥ कर्हि स्वित्सा त इन्द्र चेत्यासदघस्य यद्भिनदो रक्ष एषत् । मित्रक्रुवो यच्छसने न गावः पृथिव्या आपृगमुया शयन्ते ॥

sanskrit

Where was your (shaft) Indra, (which ought) to be hurled (against your enemies) when you did cleavethe rākṣasas hastening to war, and when the Mitrakru lay on the ground there in confusion like cattle at the place of immolation?

english translation

karhi॑ svi॒tsA ta॑ indra ce॒tyAsa॑da॒ghasya॒ yadbhi॒nado॒ rakSa॒ eSa॑t | mi॒tra॒kruvo॒ yacchasa॑ne॒ na gAva॑: pRthi॒vyA A॒pRga॑mu॒yA zaya॑nte || karhi svitsA ta indra cetyAsadaghasya yadbhinado rakSa eSat | mitrakruvo yacchasane na gAvaH pRthivyA ApRgamuyA zayante ||

hk transliteration

श॒त्रू॒यन्तो॑ अ॒भि ये न॑स्तत॒स्रे महि॒ व्राध॑न्त ओग॒णास॑ इन्द्र । अ॒न्धेना॒मित्रा॒स्तम॑सा सचन्तां सुज्यो॒तिषो॑ अ॒क्तव॒स्ताँ अ॒भि ष्यु॑: ॥ शत्रूयन्तो अभि ये नस्ततस्रे महि व्राधन्त ओगणास इन्द्र । अन्धेनामित्रास्तमसा सचन्तां सुज्योतिषो अक्तवस्ताँ अभि ष्युः ॥

sanskrit

May those adversaries, Indra, who press upon us, fiercely opposing us, and assembled in numbers,be overwhelmed with thick darkness, and may the bright (days) and nights overpower them. hymn you, and disregarding all other worshippers, come to us with your protection.

english translation

za॒trU॒yanto॑ a॒bhi ye na॑stata॒sre mahi॒ vrAdha॑nta oga॒NAsa॑ indra | a॒ndhenA॒mitrA॒stama॑sA sacantAM sujyo॒tiSo॑ a॒ktava॒stA~ a॒bhi Syu॑: || zatrUyanto abhi ye nastatasre mahi vrAdhanta ogaNAsa indra | andhenAmitrAstamasA sacantAM sujyotiSo aktavastA~ abhi SyuH ||

hk transliteration