Rig Veda

Progress:56.6%

प्राक्तुभ्य॒ इन्द्र॒: प्र वृ॒धो अह॑भ्य॒: प्रान्तरि॑क्षा॒त्प्र स॑मु॒द्रस्य॑ धा॒सेः । प्र वात॑स्य॒ प्रथ॑स॒: प्र ज्मो अन्ता॒त्प्र सिन्धु॑भ्यो रिरिचे॒ प्र क्षि॒तिभ्य॑: ॥ प्राक्तुभ्य इन्द्रः प्र वृधो अहभ्यः प्रान्तरिक्षात्प्र समुद्रस्य धासेः । प्र वातस्य प्रथसः प्र ज्मो अन्तात्प्र सिन्धुभ्यो रिरिचे प्र क्षितिभ्यः ॥

sanskrit

Indra is vaster than the nights, vaster than the days, vaster than the firmament or the receptacle of theocean, vaster than the wind, or space or the ends of the earth; Indra exceeds the rivers and mankind.

english translation

prAktubhya॒ indra॒: pra vR॒dho aha॑bhya॒: prAntari॑kSA॒tpra sa॑mu॒drasya॑ dhA॒seH | pra vAta॑sya॒ pratha॑sa॒: pra jmo antA॒tpra sindhu॑bhyo ririce॒ pra kSi॒tibhya॑: || prAktubhya indraH pra vRdho ahabhyaH prAntarikSAtpra samudrasya dhAseH | pra vAtasya prathasaH pra jmo antAtpra sindhubhyo ririce pra kSitibhyaH ||

hk transliteration