Rig Veda

Progress:55.2%

मू॒र्धा भु॒वो भ॑वति॒ नक्त॑म॒ग्निस्तत॒: सूर्यो॑ जायते प्रा॒तरु॒द्यन् । मा॒यामू॒ तु य॒ज्ञिया॑नामे॒तामपो॒ यत्तूर्णि॒श्चर॑ति प्रजा॒नन् ॥ मूर्धा भुवो भवति नक्तमग्निस्ततः सूर्यो जायते प्रातरुद्यन् । मायामू तु यज्ञियानामेतामपो यत्तूर्णिश्चरति प्रजानन् ॥

sanskrit

Agni is the head of all beings by night; then the sun rising early is born; (the wise know) this to be thewisdom of the adorable gods, that the swift- moving sun being intelligent moves through the firmameṇt.

english translation

mU॒rdhA bhu॒vo bha॑vati॒ nakta॑ma॒gnistata॒: sUryo॑ jAyate prA॒taru॒dyan | mA॒yAmU॒ tu ya॒jJiyA॑nAme॒tAmapo॒ yattUrNi॒zcara॑ti prajA॒nan || mUrdhA bhuvo bhavati naktamagnistataH sUryo jAyate prAtarudyan | mAyAmU tu yajJiyAnAmetAmapo yattUrNizcarati prajAnan ||

hk transliteration

दृ॒शेन्यो॒ यो म॑हि॒ना समि॒द्धोऽरो॑चत दि॒वियो॑निर्वि॒भावा॑ । तस्मि॑न्न॒ग्नौ सू॑क्तवा॒केन॑ दे॒वा ह॒विर्विश्व॒ आजु॑हवुस्तनू॒पाः ॥ दृशेन्यो यो महिना समिद्धोऽरोचत दिवियोनिर्विभावा । तस्मिन्नग्नौ सूक्तवाकेन देवा हविर्विश्व आजुहवुस्तनूपाः ॥

sanskrit

He who shines visible to all through his greatness radiant, having his station in the sky, resplendentinhim, Agni, the unversal gods, the guardians of men's bodies, have presented an oblation.

english translation

dR॒zenyo॒ yo ma॑hi॒nA sami॒ddho'ro॑cata di॒viyo॑nirvi॒bhAvA॑ | tasmi॑nna॒gnau sU॑ktavA॒kena॑ de॒vA ha॒virvizva॒ Aju॑havustanU॒pAH || dRzenyo yo mahinA samiddho'rocata diviyonirvibhAvA | tasminnagnau sUktavAkena devA havirvizva AjuhavustanUpAH ||

hk transliteration

सू॒क्त॒वा॒कं प्र॑थ॒ममादिद॒ग्निमादिद्ध॒विर॑जनयन्त दे॒वाः । स ए॑षां य॒ज्ञो अ॑भवत्तनू॒पास्तं द्यौर्वे॑द॒ तं पृ॑थि॒वी तमाप॑: ॥ सूक्तवाकं प्रथममादिदग्निमादिद्धविरजनयन्त देवाः । स एषां यज्ञो अभवत्तनूपास्तं द्यौर्वेद तं पृथिवी तमापः ॥

sanskrit

The gods first genitive rated the words of the hymn, then Agni, then the oblation; he is the (object of the)sacrifice of these deities, the protector of the body; him the heaven knows, him the earth and the waters, know.

english translation

sU॒kta॒vA॒kaM pra॑tha॒mamAdida॒gnimAdiddha॒vira॑janayanta de॒vAH | sa e॑SAM ya॒jJo a॑bhavattanU॒pAstaM dyaurve॑da॒ taM pR॑thi॒vI tamApa॑: || sUktavAkaM prathamamAdidagnimAdiddhavirajanayanta devAH | sa eSAM yajJo abhavattanUpAstaM dyaurveda taM pRthivI tamApaH ||

hk transliteration

स्तोमे॑न॒ हि दि॒वि दे॒वासो॑ अ॒ग्निमजी॑जन॒ञ्छक्ति॑भी रोदसि॒प्राम् । तमू॑ अकृण्वन्त्रे॒धा भु॒वे कं स ओष॑धीः पचति वि॒श्वरू॑पाः ॥ स्तोमेन हि दिवि देवासो अग्निमजीजनञ्छक्तिभी रोदसिप्राम् । तमू अकृण्वन्त्रेधा भुवे कं स ओषधीः पचति विश्वरूपाः ॥

sanskrit

The gods have by praise engendered Agni in the sky, who fills heaven and earth by his functions, theyappointed the joy-bestowing Agni to his three- fold condition, he brings the manifold plants to maturity.

english translation

stome॑na॒ hi di॒vi de॒vAso॑ a॒gnimajI॑jana॒Jchakti॑bhI rodasi॒prAm | tamU॑ akRNvantre॒dhA bhu॒ve kaM sa oSa॑dhIH pacati vi॒zvarU॑pAH || stomena hi divi devAso agnimajIjanaJchaktibhI rodasiprAm | tamU akRNvantredhA bhuve kaM sa oSadhIH pacati vizvarUpAH ||

hk transliteration

यं दे॒वासोऽज॑नयन्ता॒ग्निं यस्मि॒न्नाजु॑हवु॒र्भुव॑नानि॒ विश्वा॑ । सो अ॒र्चिषा॑ पृथि॒वीं द्यामु॒तेमामृ॑जू॒यमा॑नो अतपन्महि॒त्वा ॥ यं देवासोऽजनयन्ताग्निं यस्मिन्नाजुहवुर्भुवनानि विश्वा । सो अर्चिषा पृथिवीं द्यामुतेमामृजूयमानो अतपन्महित्वा ॥

sanskrit

Agni whom the gods genitive rated, in whom all beings have offered oblations-- he, the straight-going, haswarmed by his \radiance, by his might, the earth and his heaven.

english translation

yaM de॒vAso'ja॑nayantA॒gniM yasmi॒nnAju॑havu॒rbhuva॑nAni॒ vizvA॑ | so a॒rciSA॑ pRthi॒vIM dyAmu॒temAmR॑jU॒yamA॑no atapanmahi॒tvA || yaM devAso'janayantAgniM yasminnAjuhavurbhuvanAni vizvA | so arciSA pRthivIM dyAmutemAmRjUyamAno atapanmahitvA ||

hk transliteration