Rig Veda

Progress:55.4%

सू॒क्त॒वा॒कं प्र॑थ॒ममादिद॒ग्निमादिद्ध॒विर॑जनयन्त दे॒वाः । स ए॑षां य॒ज्ञो अ॑भवत्तनू॒पास्तं द्यौर्वे॑द॒ तं पृ॑थि॒वी तमाप॑: ॥ सूक्तवाकं प्रथममादिदग्निमादिद्धविरजनयन्त देवाः । स एषां यज्ञो अभवत्तनूपास्तं द्यौर्वेद तं पृथिवी तमापः ॥

sanskrit

The gods first genitive rated the words of the hymn, then Agni, then the oblation; he is the (object of the)sacrifice of these deities, the protector of the body; him the heaven knows, him the earth and the waters, know.

english translation

sU॒kta॒vA॒kaM pra॑tha॒mamAdida॒gnimAdiddha॒vira॑janayanta de॒vAH | sa e॑SAM ya॒jJo a॑bhavattanU॒pAstaM dyaurve॑da॒ taM pR॑thi॒vI tamApa॑: || sUktavAkaM prathamamAdidagnimAdiddhavirajanayanta devAH | sa eSAM yajJo abhavattanUpAstaM dyaurveda taM pRthivI tamApaH ||

hk transliteration