Rig Veda

Progress:55.0%

ह॒विष्पान्त॑म॒जरं॑ स्व॒र्विदि॑ दिवि॒स्पृश्याहु॑तं॒ जुष्ट॑म॒ग्नौ । तस्य॒ भर्म॑णे॒ भुव॑नाय दे॒वा धर्म॑णे॒ कं स्व॒धया॑ पप्रथन्त ॥ हविष्पान्तमजरं स्वर्विदि दिविस्पृश्याहुतं जुष्टमग्नौ । तस्य भर्मणे भुवनाय देवा धर्मणे कं स्वधया पप्रथन्त ॥

sanskrit

The Soma oblation, undecaying and agreeable to the gods, which is offered to Agni, who is cognizantof heaven, who touches the sky-- for its nourishment, existence and support, the gods supply (Agni) the giver of happiness with food.

english translation

ha॒viSpAnta॑ma॒jaraM॑ sva॒rvidi॑ divi॒spRzyAhu॑taM॒ juSTa॑ma॒gnau | tasya॒ bharma॑Ne॒ bhuva॑nAya de॒vA dharma॑Ne॒ kaM sva॒dhayA॑ paprathanta || haviSpAntamajaraM svarvidi divispRzyAhutaM juSTamagnau | tasya bharmaNe bhuvanAya devA dharmaNe kaM svadhayA paprathanta ||

hk transliteration

गी॒र्णं भुव॑नं॒ तम॒साप॑गूळ्हमा॒विः स्व॑रभवज्जा॒ते अ॒ग्नौ । तस्य॑ दे॒वाः पृ॑थि॒वी द्यौरु॒तापोऽर॑णय॒न्नोष॑धीः स॒ख्ये अ॑स्य ॥ गीर्णं भुवनं तमसापगूळ्हमाविः स्वरभवज्जाते अग्नौ । तस्य देवाः पृथिवी द्यौरुतापोऽरणयन्नोषधीः सख्ये अस्य ॥

sanskrit

The whole world swallowed up, hidden in darkness, was made manifest when Agni was born; thegods, heaven and earth, the waters and the plants rejoiced in his friendship.

english translation

gI॒rNaM bhuva॑naM॒ tama॒sApa॑gULhamA॒viH sva॑rabhavajjA॒te a॒gnau | tasya॑ de॒vAH pR॑thi॒vI dyauru॒tApo'ra॑Naya॒nnoSa॑dhIH sa॒khye a॑sya || gIrNaM bhuvanaM tamasApagULhamAviH svarabhavajjAte agnau | tasya devAH pRthivI dyaurutApo'raNayannoSadhIH sakhye asya ||

hk transliteration

दे॒वेभि॒र्न्वि॑षि॒तो य॒ज्ञिये॑भिर॒ग्निं स्तो॑षाण्य॒जरं॑ बृ॒हन्त॑म् । यो भा॒नुना॑ पृथि॒वीं द्यामु॒तेमामा॑त॒तान॒ रोद॑सी अ॒न्तरि॑क्षम् ॥ देवेभिर्न्विषितो यज्ञियेभिरग्निं स्तोषाण्यजरं बृहन्तम् । यो भानुना पृथिवीं द्यामुतेमामाततान रोदसी अन्तरिक्षम् ॥

sanskrit

Sent by adorable gods I praise the undecaying and mighty Agni, who by his radiance has spread forththe earth and this heaven, the two worlds and the firmament.

english translation

de॒vebhi॒rnvi॑Si॒to ya॒jJiye॑bhira॒gniM sto॑SANya॒jaraM॑ bR॒hanta॑m | yo bhA॒nunA॑ pRthi॒vIM dyAmu॒temAmA॑ta॒tAna॒ roda॑sI a॒ntari॑kSam || devebhirnviSito yajJiyebhiragniM stoSANyajaraM bRhantam | yo bhAnunA pRthivIM dyAmutemAmAtatAna rodasI antarikSam ||

hk transliteration

यो होतासी॑त्प्रथ॒मो दे॒वजु॑ष्टो॒ यं स॒माञ्ज॒न्नाज्ये॑ना वृणा॒नाः । स प॑त॒त्री॑त्व॒रं स्था जग॒द्यच्छ्वा॒त्रम॒ग्निर॑कृणोज्जा॒तवे॑दाः ॥ यो होतासीत्प्रथमो देवजुष्टो यं समाञ्जन्नाज्येना वृणानाः । स पतत्रीत्वरं स्था जगद्यच्छ्वात्रमग्निरकृणोज्जातवेदाः ॥

sanskrit

Who propitiated by the gods was the first offerer of oblations, whom his worshippers anoint withclarified butter-- he, Agni Jātavedas, quickly made that which can fly, that which can walk, that which is stationary, that which is moveable.

english translation

yo hotAsI॑tpratha॒mo de॒vaju॑STo॒ yaM sa॒mAJja॒nnAjye॑nA vRNA॒nAH | sa pa॑ta॒trI॑tva॒raM sthA jaga॒dyacchvA॒trama॒gnira॑kRNojjA॒tave॑dAH || yo hotAsItprathamo devajuSTo yaM samAJjannAjyenA vRNAnAH | sa patatrItvaraM sthA jagadyacchvAtramagnirakRNojjAtavedAH ||

hk transliteration

यज्जा॑तवेदो॒ भुव॑नस्य मू॒र्धन्नति॑ष्ठो अग्ने स॒ह रो॑च॒नेन॑ । तं त्वा॑हेम म॒तिभि॑र्गी॒र्भिरु॒क्थैः स य॒ज्ञियो॑ अभवो रोदसि॒प्राः ॥ यज्जातवेदो भुवनस्य मूर्धन्नतिष्ठो अग्ने सह रोचनेन । तं त्वाहेम मतिभिर्गीर्भिरुक्थैः स यज्ञियो अभवो रोदसिप्राः ॥

sanskrit

Inasmuch as you abide, Agni Jātavedas, on the brow of the universe, together with the sun, we havecome to you with praises, with hymns, with prayers; you are adorable, the satisfier of heaven and earth.

english translation

yajjA॑tavedo॒ bhuva॑nasya mU॒rdhannati॑STho agne sa॒ha ro॑ca॒nena॑ | taM tvA॑hema ma॒tibhi॑rgI॒rbhiru॒kthaiH sa ya॒jJiyo॑ abhavo rodasi॒prAH || yajjAtavedo bhuvanasya mUrdhannatiSTho agne saha rocanena | taM tvAhema matibhirgIrbhirukthaiH sa yajJiyo abhavo rodasiprAH ||

hk transliteration