Rig Veda

Progress:55.0%

गी॒र्णं भुव॑नं॒ तम॒साप॑गूळ्हमा॒विः स्व॑रभवज्जा॒ते अ॒ग्नौ । तस्य॑ दे॒वाः पृ॑थि॒वी द्यौरु॒तापोऽर॑णय॒न्नोष॑धीः स॒ख्ये अ॑स्य ॥ गीर्णं भुवनं तमसापगूळ्हमाविः स्वरभवज्जाते अग्नौ । तस्य देवाः पृथिवी द्यौरुतापोऽरणयन्नोषधीः सख्ये अस्य ॥

sanskrit

The whole world swallowed up, hidden in darkness, was made manifest when Agni was born; thegods, heaven and earth, the waters and the plants rejoiced in his friendship.

english translation

gI॒rNaM bhuva॑naM॒ tama॒sApa॑gULhamA॒viH sva॑rabhavajjA॒te a॒gnau | tasya॑ de॒vAH pR॑thi॒vI dyauru॒tApo'ra॑Naya॒nnoSa॑dhIH sa॒khye a॑sya || gIrNaM bhuvanaM tamasApagULhamAviH svarabhavajjAte agnau | tasya devAH pRthivI dyaurutApo'raNayannoSadhIH sakhye asya ||

hk transliteration