Rig Veda

Progress:55.5%

य॒देदे॑न॒मद॑धुर्य॒ज्ञिया॑सो दि॒वि दे॒वाः सूर्य॑मादिते॒यम् । य॒दा च॑रि॒ष्णू मि॑थु॒नावभू॑ता॒मादित्प्राप॑श्य॒न्भुव॑नानि॒ विश्वा॑ ॥ यदेदेनमदधुर्यज्ञियासो दिवि देवाः सूर्यमादितेयम् । यदा चरिष्णू मिथुनावभूतामादित्प्रापश्यन्भुवनानि विश्वा ॥

sanskrit

When the adorable gods, plural ced him and Sūrya, the son of Aditi, in heaven; when the swift-movingpair (Agni and Vaiśvānara) appeared, then all beings be held them.

english translation

ya॒dede॑na॒mada॑dhurya॒jJiyA॑so di॒vi de॒vAH sUrya॑mAdite॒yam | ya॒dA ca॑ri॒SNU mi॑thu॒nAvabhU॑tA॒mAditprApa॑zya॒nbhuva॑nAni॒ vizvA॑ || yadedenamadadhuryajJiyAso divi devAH sUryamAditeyam | yadA cariSNU mithunAvabhUtAmAditprApazyanbhuvanAni vizvA ||

hk transliteration

विश्व॑स्मा अ॒ग्निं भुव॑नाय दे॒वा वै॑श्वान॒रं के॒तुमह्ना॑मकृण्वन् । आ यस्त॒तानो॒षसो॑ विभा॒तीरपो॑ ऊर्णोति॒ तमो॑ अ॒र्चिषा॒ यन् ॥ विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामकृण्वन् । आ यस्ततानोषसो विभातीरपो ऊर्णोति तमो अर्चिषा यन् ॥

sanskrit

The gods made Agni Vaiśvānara, the indicator of days, for the sake of the whole world, whostretched out the radiant dawns, and as he moves along scatters the darkness with his light.

english translation

vizva॑smA a॒gniM bhuva॑nAya de॒vA vai॑zvAna॒raM ke॒tumahnA॑makRNvan | A yasta॒tAno॒Saso॑ vibhA॒tIrapo॑ UrNoti॒ tamo॑ a॒rciSA॒ yan || vizvasmA agniM bhuvanAya devA vaizvAnaraM ketumahnAmakRNvan | A yastatAnoSaso vibhAtIrapo UrNoti tamo arciSA yan ||

hk transliteration

वै॒श्वा॒न॒रं क॒वयो॑ य॒ज्ञिया॑सो॒ऽग्निं दे॒वा अ॑जनयन्नजु॒र्यम् । नक्ष॑त्रं प्र॒त्नममि॑नच्चरि॒ष्णु य॒क्षस्याध्य॑क्षं तवि॒षं बृ॒हन्त॑म् ॥ वैश्वानरं कवयो यज्ञियासोऽग्निं देवा अजनयन्नजुर्यम् । नक्षत्रं प्रत्नममिनच्चरिष्णु यक्षस्याध्यक्षं तविषं बृहन्तम् ॥

sanskrit

The wise and adorable gods engendered the imperishable Agni Vaiśvānara; he overcame (with hislight) the ancient swift-moving Nakṣatra, the overseer of the adorable (deity), mighty and great.

english translation

vai॒zvA॒na॒raM ka॒vayo॑ ya॒jJiyA॑so॒'gniM de॒vA a॑janayannaju॒ryam | nakSa॑traM pra॒tnamami॑naccari॒SNu ya॒kSasyAdhya॑kSaM tavi॒SaM bR॒hanta॑m || vaizvAnaraM kavayo yajJiyAso'gniM devA ajanayannajuryam | nakSatraM pratnamaminaccariSNu yakSasyAdhyakSaM taviSaM bRhantam ||

hk transliteration

वै॒श्वा॒न॒रं वि॒श्वहा॑ दीदि॒वांसं॒ मन्त्रै॑र॒ग्निं क॒विमच्छा॑ वदामः । यो म॑हि॒म्ना प॑रिब॒भूवो॒र्वी उ॒तावस्ता॑दु॒त दे॒वः प॒रस्ता॑त् ॥ वैश्वानरं विश्वहा दीदिवांसं मन्त्रैरग्निं कविमच्छा वदामः । यो महिम्ना परिबभूवोर्वी उतावस्तादुत देवः परस्तात् ॥

sanskrit

We glorify daily with praises the brilliant and sage Agni Vaiśvānara, the god who overcomes by hismight both heaven and earth, (burning) both below and above.

english translation

vai॒zvA॒na॒raM vi॒zvahA॑ dIdi॒vAMsaM॒ mantrai॑ra॒gniM ka॒vimacchA॑ vadAmaH | yo ma॑hi॒mnA pa॑riba॒bhUvo॒rvI u॒tAvastA॑du॒ta de॒vaH pa॒rastA॑t || vaizvAnaraM vizvahA dIdivAMsaM mantrairagniM kavimacchA vadAmaH | yo mahimnA paribabhUvorvI utAvastAduta devaH parastAt ||

hk transliteration

द्वे स्रु॒ती अ॑शृणवं पितॄ॒णाम॒हं दे॒वाना॑मु॒त मर्त्या॑नाम् । ताभ्या॑मि॒दं विश्व॒मेज॒त्समे॑ति॒ यद॑न्त॒रा पि॒तरं॑ मा॒तरं॑ च ॥ द्वे स्रुती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् । ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं च ॥

sanskrit

I have heard that there are two paths for Pitṛs, gods and mortals; all this universe which is betweenthe paternal (heaven) and the maternal (earth) proceeds on its way by these two (paths).

english translation

dve sru॒tI a॑zRNavaM pitRR॒NAma॒haM de॒vAnA॑mu॒ta martyA॑nAm | tAbhyA॑mi॒daM vizva॒meja॒tsame॑ti॒ yada॑nta॒rA pi॒taraM॑ mA॒taraM॑ ca || dve srutI azRNavaM pitRRNAmahaM devAnAmuta martyAnAm | tAbhyAmidaM vizvamejatsameti yadantarA pitaraM mAtaraM ca ||

hk transliteration