Rig Veda

Progress:55.6%

विश्व॑स्मा अ॒ग्निं भुव॑नाय दे॒वा वै॑श्वान॒रं के॒तुमह्ना॑मकृण्वन् । आ यस्त॒तानो॒षसो॑ विभा॒तीरपो॑ ऊर्णोति॒ तमो॑ अ॒र्चिषा॒ यन् ॥ विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामकृण्वन् । आ यस्ततानोषसो विभातीरपो ऊर्णोति तमो अर्चिषा यन् ॥

sanskrit

The gods made Agni Vaiśvānara, the indicator of days, for the sake of the whole world, whostretched out the radiant dawns, and as he moves along scatters the darkness with his light.

english translation

vizva॑smA a॒gniM bhuva॑nAya de॒vA vai॑zvAna॒raM ke॒tumahnA॑makRNvan | A yasta॒tAno॒Saso॑ vibhA॒tIrapo॑ UrNoti॒ tamo॑ a॒rciSA॒ yan || vizvasmA agniM bhuvanAya devA vaizvAnaraM ketumahnAmakRNvan | A yastatAnoSaso vibhAtIrapo UrNoti tamo arciSA yan ||

hk transliteration