Rig Veda

Progress:55.5%

यं दे॒वासोऽज॑नयन्ता॒ग्निं यस्मि॒न्नाजु॑हवु॒र्भुव॑नानि॒ विश्वा॑ । सो अ॒र्चिषा॑ पृथि॒वीं द्यामु॒तेमामृ॑जू॒यमा॑नो अतपन्महि॒त्वा ॥ यं देवासोऽजनयन्ताग्निं यस्मिन्नाजुहवुर्भुवनानि विश्वा । सो अर्चिषा पृथिवीं द्यामुतेमामृजूयमानो अतपन्महित्वा ॥

Agni whom the gods genitive rated, in whom all beings have offered oblations-- he, the straight-going, haswarmed by his \radiance, by his might, the earth and his heaven.

english translation

yaM de॒vAso'ja॑nayantA॒gniM yasmi॒nnAju॑havu॒rbhuva॑nAni॒ vizvA॑ । so a॒rciSA॑ pRthi॒vIM dyAmu॒temAmR॑jU॒yamA॑no atapanmahi॒tvA ॥ yaM devAso'janayantAgniM yasminnAjuhavurbhuvanAni vizvA । so arciSA pRthivIM dyAmutemAmRjUyamAno atapanmahitvA ॥

hk transliteration by Sanscript