Rig Veda

Progress:55.2%

मू॒र्धा भु॒वो भ॑वति॒ नक्त॑म॒ग्निस्तत॒: सूर्यो॑ जायते प्रा॒तरु॒द्यन् । मा॒यामू॒ तु य॒ज्ञिया॑नामे॒तामपो॒ यत्तूर्णि॒श्चर॑ति प्रजा॒नन् ॥ मूर्धा भुवो भवति नक्तमग्निस्ततः सूर्यो जायते प्रातरुद्यन् । मायामू तु यज्ञियानामेतामपो यत्तूर्णिश्चरति प्रजानन् ॥

sanskrit

Agni is the head of all beings by night; then the sun rising early is born; (the wise know) this to be thewisdom of the adorable gods, that the swift- moving sun being intelligent moves through the firmameṇt.

english translation

mU॒rdhA bhu॒vo bha॑vati॒ nakta॑ma॒gnistata॒: sUryo॑ jAyate prA॒taru॒dyan | mA॒yAmU॒ tu ya॒jJiyA॑nAme॒tAmapo॒ yattUrNi॒zcara॑ti prajA॒nan || mUrdhA bhuvo bhavati naktamagnistataH sUryo jAyate prAtarudyan | mAyAmU tu yajJiyAnAmetAmapo yattUrNizcarati prajAnan ||

hk transliteration