Rig Veda

Progress:51.0%

पू॒षा त्वे॒तो न॑यतु हस्त॒गृह्या॒श्विना॑ त्वा॒ प्र व॑हतां॒ रथे॑न । गृ॒हान्ग॑च्छ गृ॒हप॑त्नी॒ यथासो॑ व॒शिनी॒ त्वं वि॒दथ॒मा व॑दासि ॥ पूषा त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन । गृहान्गच्छ गृहपत्नी यथासो वशिनी त्वं विदथमा वदासि ॥

sanskrit

May Pūṣan lead you hence, taking you by the hand; may the Aśvins convey you away in their car,go to the dwelling (of your husband) as you are the mistress of the house; you, submissive (to your husband),give orders to his household.

english translation

pU॒SA tve॒to na॑yatu hasta॒gRhyA॒zvinA॑ tvA॒ pra va॑hatAM॒ rathe॑na | gR॒hAnga॑ccha gR॒hapa॑tnI॒ yathAso॑ va॒zinI॒ tvaM vi॒datha॒mA va॑dAsi || pUSA tveto nayatu hastagRhyAzvinA tvA pra vahatAM rathena | gRhAngaccha gRhapatnI yathAso vazinI tvaM vidathamA vadAsi ||

hk transliteration by Sanscript

इ॒ह प्रि॒यं प्र॒जया॑ ते॒ समृ॑ध्यताम॒स्मिन्गृ॒हे गार्ह॑पत्याय जागृहि । ए॒ना पत्या॑ त॒न्वं१॒॑ सं सृ॑ज॒स्वाधा॒ जिव्री॑ वि॒दथ॒मा व॑दाथः ॥ इह प्रियं प्रजया ते समृध्यतामस्मिन्गृहे गार्हपत्याय जागृहि । एना पत्या तन्वं सं सृजस्वाधा जिव्री विदथमा वदाथः ॥

sanskrit

In this your (husband's family) may affection increase with offspring, be watchful over the domestic firein this house; unite your person n with this your husband; and both growing old together govern your household.

english translation

i॒ha pri॒yaM pra॒jayA॑ te॒ samR॑dhyatAma॒smingR॒he gArha॑patyAya jAgRhi | e॒nA patyA॑ ta॒nvaM1॒॑ saM sR॑ja॒svAdhA॒ jivrI॑ vi॒datha॒mA va॑dAthaH || iha priyaM prajayA te samRdhyatAmasmingRhe gArhapatyAya jAgRhi | enA patyA tanvaM saM sRjasvAdhA jivrI vidathamA vadAthaH ||

hk transliteration by Sanscript

नी॒ल॒लो॒हि॒तं भ॑वति कृ॒त्यास॒क्तिर्व्य॑ज्यते । एध॑न्ते अस्या ज्ञा॒तय॒: पति॑र्ब॒न्धेषु॑ बध्यते ॥ नीललोहितं भवति कृत्यासक्तिर्व्यज्यते । एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यते ॥

sanskrit

Blue and red is (her form); devoted (to her) is left behind; her kinsmen prosper, the husband is boundin bonds.

english translation

nI॒la॒lo॒hi॒taM bha॑vati kR॒tyAsa॒ktirvya॑jyate | edha॑nte asyA jJA॒taya॒: pati॑rba॒ndheSu॑ badhyate || nIlalohitaM bhavati kRtyAsaktirvyajyate | edhante asyA jJAtayaH patirbandheSu badhyate ||

hk transliteration by Sanscript

परा॑ देहि शामु॒ल्यं॑ ब्र॒ह्मभ्यो॒ वि भ॑जा॒ वसु॑ । कृ॒त्यैषा प॒द्वती॑ भू॒त्व्या जा॒या वि॑शते॒ पति॑म् ॥ परा देहि शामुल्यं ब्रह्मभ्यो वि भजा वसु । कृत्यैषा पद्वती भूत्व्या जाया विशते पतिम् ॥

sanskrit

Put away the garment soiled by the body; give wealth to the Brāhmaṇas; this Kṛtyā having becomeendowed with feet, enters the husband's heart as his wife.

english translation

parA॑ dehi zAmu॒lyaM॑ bra॒hmabhyo॒ vi bha॑jA॒ vasu॑ | kR॒tyaiSA pa॒dvatI॑ bhU॒tvyA jA॒yA vi॑zate॒ pati॑m || parA dehi zAmulyaM brahmabhyo vi bhajA vasu | kRtyaiSA padvatI bhUtvyA jAyA vizate patim ||

hk transliteration by Sanscript

अ॒श्री॒रा त॒नूर्भ॑वति॒ रुश॑ती पा॒पया॑मु॒या । पति॒र्यद्व॒ध्वो॒३॒॑ वास॑सा॒ स्वमङ्ग॑मभि॒धित्स॑ते ॥ अश्रीरा तनूर्भवति रुशती पापयामुया । पतिर्यद्वध्वो वाससा स्वमङ्गमभिधित्सते ॥

sanskrit

The (bridegroom's) body is lacking in beauty; shining with this wicked (Kṛtyā), when he wishes to clothe his own limbs with his wife's garments.

english translation

a॒zrI॒rA ta॒nUrbha॑vati॒ ruza॑tI pA॒payA॑mu॒yA | pati॒ryadva॒dhvo॒3॒॑ vAsa॑sA॒ svamaGga॑mabhi॒dhitsa॑te || azrIrA tanUrbhavati ruzatI pApayAmuyA | patiryadvadhvo vAsasA svamaGgamabhidhitsate ||

hk transliteration by Sanscript