Rig Veda

Progress:50.7%

उदी॒र्ष्वात॒: पति॑वती॒ ह्ये॒३॒॑षा वि॒श्वाव॑सुं॒ नम॑सा गी॒र्भिरी॑ळे । अ॒न्यामि॑च्छ पितृ॒षदं॒ व्य॑क्तां॒ स ते॑ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि ॥ उदीर्ष्वातः पतिवती ह्येषा विश्वावसुं नमसा गीर्भिरीळे । अन्यामिच्छ पितृषदं व्यक्तां स ते भागो जनुषा तस्य विद्धि ॥

sanskrit

Rise up from hence, for this (damsel) has a husband; I worship Viśvāvasu with reverence and withhymns; seek for another maiden still dwelling in her father's house, decorated with ornaments; that is yourportion, know this (to your portion, take it) from your birth.

english translation

udI॒rSvAta॒: pati॑vatI॒ hye॒3॒॑SA vi॒zvAva॑suM॒ nama॑sA gI॒rbhirI॑Le | a॒nyAmi॑ccha pitR॒SadaM॒ vya॑ktAM॒ sa te॑ bhA॒go ja॒nuSA॒ tasya॑ viddhi || udIrSvAtaH pativatI hyeSA vizvAvasuM namasA gIrbhirILe | anyAmiccha pitRSadaM vyaktAM sa te bhAgo januSA tasya viddhi ||

hk transliteration by Sanscript

उदी॒र्ष्वातो॑ विश्वावसो॒ नम॑सेळा महे त्वा । अ॒न्यामि॑च्छ प्रफ॒र्व्यं१॒॑ सं जा॒यां पत्या॑ सृज ॥ उदीर्ष्वातो विश्वावसो नमसेळा महे त्वा । अन्यामिच्छ प्रफर्व्यं सं जायां पत्या सृज ॥

sanskrit

Rise up from here, Viśvāvasu, we worship you with reverence; seek another maiden, one with largehips; leave the bride with her husband.

english translation

udI॒rSvAto॑ vizvAvaso॒ nama॑seLA mahe tvA | a॒nyAmi॑ccha prapha॒rvyaM1॒॑ saM jA॒yAM patyA॑ sRja || udIrSvAto vizvAvaso namaseLA mahe tvA | anyAmiccha prapharvyaM saM jAyAM patyA sRja ||

hk transliteration by Sanscript

अ॒नृ॒क्ष॒रा ऋ॒जव॑: सन्तु॒ पन्था॒ येभि॒: सखा॑यो॒ यन्ति॑ नो वरे॒यम् । सम॑र्य॒मा सं भगो॑ नो निनीया॒त्सं जा॑स्प॒त्यं सु॒यम॑मस्तु देवाः ॥ अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यन्ति नो वरेयम् । समर्यमा सं भगो नो निनीयात्सं जास्पत्यं सुयममस्तु देवाः ॥

sanskrit

Smooth and straight be the paths by which our friends repair to the bride's father; may Aryaman, mayBhaga conduct us, and may the union of the wife and husband be easily accomplished, O gods.

english translation

a॒nR॒kSa॒rA R॒java॑: santu॒ panthA॒ yebhi॒: sakhA॑yo॒ yanti॑ no vare॒yam | sama॑rya॒mA saM bhago॑ no ninIyA॒tsaM jA॑spa॒tyaM su॒yama॑mastu devAH || anRkSarA RjavaH santu panthA yebhiH sakhAyo yanti no vareyam | samaryamA saM bhago no ninIyAtsaM jAspatyaM suyamamastu devAH ||

hk transliteration by Sanscript

प्र त्वा॑ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द्येन॒ त्वाब॑ध्नात्सवि॒ता सु॒शेव॑: । ऋ॒तस्य॒ योनौ॑ सुकृ॒तस्य॑ लो॒केऽरि॑ष्टां त्वा स॒ह पत्या॑ दधामि ॥ प्र त्वा मुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवः । ऋतस्य योनौ सुकृतस्य लोकेऽरिष्टां त्वा सह पत्या दधामि ॥

sanskrit

I set you free from the noose of Varuṇa, wherewith the adorable Savitā had bound you; in the plural ceof sacrifice in the world of good deeds I unite you, unharmed, with your husband.

english translation

pra tvA॑ muJcAmi॒ varu॑Nasya॒ pAzA॒dyena॒ tvAba॑dhnAtsavi॒tA su॒zeva॑: | R॒tasya॒ yonau॑ sukR॒tasya॑ lo॒ke'ri॑STAM tvA sa॒ha patyA॑ dadhAmi || pra tvA muJcAmi varuNasya pAzAdyena tvAbadhnAtsavitA suzevaH | Rtasya yonau sukRtasya loke'riSTAM tvA saha patyA dadhAmi ||

hk transliteration by Sanscript

प्रेतो मु॒ञ्चामि॒ नामुत॑: सुब॒द्धाम॒मुत॑स्करम् । यथे॒यमि॑न्द्र मीढ्वः सुपु॒त्रा सु॒भगास॑ति ॥ प्रेतो मुञ्चामि नामुतः सुबद्धाममुतस्करम् । यथेयमिन्द्र मीढ्वः सुपुत्रा सुभगासति ॥

sanskrit

I set you free from there, not from here; I plural ce you here firmly bound; grant, Indra, showerer, that this(damsel) may have excellent children, and be very fortunate.

english translation

preto mu॒JcAmi॒ nAmuta॑: suba॒ddhAma॒muta॑skaram | yathe॒yami॑ndra mIDhvaH supu॒trA su॒bhagAsa॑ti || preto muJcAmi nAmutaH subaddhAmamutaskaram | yatheyamindra mIDhvaH suputrA subhagAsati ||

hk transliteration by Sanscript