Rig Veda

Progress:50.7%

उदी॒र्ष्वात॒: पति॑वती॒ ह्ये॒३॒॑षा वि॒श्वाव॑सुं॒ नम॑सा गी॒र्भिरी॑ळे । अ॒न्यामि॑च्छ पितृ॒षदं॒ व्य॑क्तां॒ स ते॑ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि ॥ उदीर्ष्वातः पतिवती ह्येषा विश्वावसुं नमसा गीर्भिरीळे । अन्यामिच्छ पितृषदं व्यक्तां स ते भागो जनुषा तस्य विद्धि ॥

sanskrit

Rise up from hence, for this (damsel) has a husband; I worship Viśvāvasu with reverence and withhymns; seek for another maiden still dwelling in her father's house, decorated with ornaments; that is yourportion, know this (to your portion, take it) from your birth.

english translation

udI॒rSvAta॒: pati॑vatI॒ hye॒3॒॑SA vi॒zvAva॑suM॒ nama॑sA gI॒rbhirI॑Le | a॒nyAmi॑ccha pitR॒SadaM॒ vya॑ktAM॒ sa te॑ bhA॒go ja॒nuSA॒ tasya॑ viddhi || udIrSvAtaH pativatI hyeSA vizvAvasuM namasA gIrbhirILe | anyAmiccha pitRSadaM vyaktAM sa te bhAgo januSA tasya viddhi ||

hk transliteration by Sanscript