Rig Veda

Progress:49.5%

स॒त्येनोत्त॑भिता॒ भूमि॒: सूर्ये॒णोत्त॑भिता॒ द्यौः । ऋ॒तेना॑दि॒त्यास्ति॑ष्ठन्ति दि॒वि सोमो॒ अधि॑ श्रि॒तः ॥ सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः । ऋतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि श्रितः ॥

sanskrit

Earth is upheld by truth; heaven is upheld by the sun; the Ādityas are supported by sacrifice, Soma is supreme in heaven.

english translation

sa॒tyenotta॑bhitA॒ bhUmi॒: sUrye॒Notta॑bhitA॒ dyauH | R॒tenA॑di॒tyAsti॑SThanti di॒vi somo॒ adhi॑ zri॒taH || satyenottabhitA bhUmiH sUryeNottabhitA dyauH | RtenAdityAstiSThanti divi somo adhi zritaH ||

hk transliteration

सोमे॑नादि॒त्या ब॒लिन॒: सोमे॑न पृथि॒वी म॒ही । अथो॒ नक्ष॑त्राणामे॒षामु॒पस्थे॒ सोम॒ आहि॑तः ॥ सोमेनादित्या बलिनः सोमेन पृथिवी मही । अथो नक्षत्राणामेषामुपस्थे सोम आहितः ॥

sanskrit

By Soma the Ādityas are strong; by Soma the earth is great; Soma is stationed in the vicinity of these Nakṣatras.

english translation

some॑nAdi॒tyA ba॒lina॒: some॑na pRthi॒vI ma॒hI | atho॒ nakSa॑trANAme॒SAmu॒pasthe॒ soma॒ Ahi॑taH || somenAdityA balinaH somena pRthivI mahI | atho nakSatrANAmeSAmupasthe soma AhitaH ||

hk transliteration

सोमं॑ मन्यते पपि॒वान्यत्स॑म्पिं॒षन्त्योष॑धिम् । सोमं॒ यं ब्र॒ह्माणो॑ वि॒दुर्न तस्या॑श्नाति॒ कश्च॒न ॥ सोमं मन्यते पपिवान्यत्सम्पिंषन्त्योषधिम् । सोमं यं ब्रह्माणो विदुर्न तस्याश्नाति कश्चन ॥

sanskrit

He who has drunk thinks that the herb which men crush is the Soma; (but) that which theBrāhmaṇas know to be Soma,, of that no one partakes. {i.e., no one partakes of it unless he has sacrificed; ifthe Soma be taken as the moon, 'no one' will mean 'no one but the gods.

english translation

somaM॑ manyate papi॒vAnyatsa॑mpiM॒SantyoSa॑dhim | somaM॒ yaM bra॒hmANo॑ vi॒durna tasyA॑znAti॒ kazca॒na || somaM manyate papivAnyatsampiMSantyoSadhim | somaM yaM brahmANo vidurna tasyAznAti kazcana ||

hk transliteration

आ॒च्छद्वि॑धानैर्गुपि॒तो बार्ह॑तैः सोम रक्षि॒तः । ग्राव्णा॒मिच्छृ॒ण्वन्ति॑ष्ठसि॒ न ते॑ अश्नाति॒ पार्थि॑वः ॥ आच्छद्विधानैर्गुपितो बार्हतैः सोम रक्षितः । ग्राव्णामिच्छृण्वन्तिष्ठसि न ते अश्नाति पार्थिवः ॥

sanskrit

Concealed by means of coverings, protected by the Bārhats, O Soma, you abide listening to thegrinding-stones; no terrestrial being partakes of you.

english translation

A॒cchadvi॑dhAnairgupi॒to bArha॑taiH soma rakSi॒taH | grAvNA॒micchR॒Nvanti॑SThasi॒ na te॑ aznAti॒ pArthi॑vaH || AcchadvidhAnairgupito bArhataiH soma rakSitaH | grAvNAmicchRNvantiSThasi na te aznAti pArthivaH ||

hk transliteration

यत्त्वा॑ देव प्र॒पिब॑न्ति॒ तत॒ आ प्या॑यसे॒ पुन॑: । वा॒युः सोम॑स्य रक्षि॒ता समा॑नां॒ मास॒ आकृ॑तिः ॥ यत्त्वा देव प्रपिबन्ति तत आ प्यायसे पुनः । वायुः सोमस्य रक्षिता समानां मास आकृतिः ॥

sanskrit

When, O god, they quaff you, then do you renew yourself again; Vāyu is the guardian of Soma, the maker of years and months.

english translation

yattvA॑ deva pra॒piba॑nti॒ tata॒ A pyA॑yase॒ puna॑: | vA॒yuH soma॑sya rakSi॒tA samA॑nAM॒ mAsa॒ AkR॑tiH || yattvA deva prapibanti tata A pyAyase punaH | vAyuH somasya rakSitA samAnAM mAsa AkRtiH ||

hk transliteration