Rig Veda

Progress:49.4%

आभू॑त्या सह॒जा व॑ज्र सायक॒ सहो॑ बिभर्ष्यभिभूत॒ उत्त॑रम् । क्रत्वा॑ नो मन्यो स॒ह मे॒द्ये॑धि महाध॒नस्य॑ पुरुहूत सं॒सृजि॑ ॥ आभूत्या सहजा वज्र सायक सहो बिभर्ष्यभिभूत उत्तरम् । क्रत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूत संसृजि ॥

sanskrit

(Manyu), your destructive thunderbolt, the over-powerer (of foes), twin-born with victory, you possessexceeding strength; be favourable to us, Manyu, in deeds, you who are invoked by many in the shock of battle.

english translation

AbhU॑tyA saha॒jA va॑jra sAyaka॒ saho॑ bibharSyabhibhUta॒ utta॑ram | kratvA॑ no manyo sa॒ha me॒dye॑dhi mahAdha॒nasya॑ puruhUta saM॒sRji॑ || AbhUtyA sahajA vajra sAyaka saho bibharSyabhibhUta uttaram | kratvA no manyo saha medyedhi mahAdhanasya puruhUta saMsRji ||

hk transliteration

संसृ॑ष्टं॒ धन॑मु॒भयं॑ स॒माकृ॑तम॒स्मभ्यं॑ दत्तां॒ वरु॑णश्च म॒न्युः । भियं॒ दधा॑ना॒ हृद॑येषु॒ शत्र॑व॒: परा॑जितासो॒ अप॒ नि ल॑यन्ताम् ॥ संसृष्टं धनमुभयं समाकृतमस्मभ्यं दत्तां वरुणश्च मन्युः । भियं दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् ॥

sanskrit

May Varuṇa and Manyu bestow upon us wealth of both kinds, undivided and completely our own, andmay our enemies, bearing fear within their hearts, be overcome and utterly destroyed.

english translation

saMsR॑STaM॒ dhana॑mu॒bhayaM॑ sa॒mAkR॑tama॒smabhyaM॑ dattAM॒ varu॑Nazca ma॒nyuH | bhiyaM॒ dadhA॑nA॒ hRda॑yeSu॒ zatra॑va॒: parA॑jitAso॒ apa॒ ni la॑yantAm || saMsRSTaM dhanamubhayaM samAkRtamasmabhyaM dattAM varuNazca manyuH | bhiyaM dadhAnA hRdayeSu zatravaH parAjitAso apa ni layantAm ||

hk transliteration