Rig Veda

Progress:49.1%

त्वया॑ मन्यो स॒रथ॑मारु॒जन्तो॒ हर्ष॑माणासो धृषि॒ता म॑रुत्वः । ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा॑ना अ॒भि प्र य॑न्तु॒ नरो॑ अ॒ग्निरू॑पाः ॥ त्वया मन्यो सरथमारुजन्तो हर्षमाणासो धृषिता मरुत्वः । तिग्मेषव आयुधा संशिशाना अभि प्र यन्तु नरो अग्निरूपाः ॥

sanskrit

May the leaders (of rites) wearing the form of Agni, (ascending) the same car with you, Manyu, whoare accompanied by the Maruts, proceed to combat, advancing, exulting, indignant, armed with sharp arrow,whetting their weapons.

english translation

tvayA॑ manyo sa॒ratha॑mAru॒janto॒ harSa॑mANAso dhRSi॒tA ma॑rutvaH | ti॒gmeSa॑va॒ Ayu॑dhA saM॒zizA॑nA a॒bhi pra ya॑ntu॒ naro॑ a॒gnirU॑pAH || tvayA manyo sarathamArujanto harSamANAso dhRSitA marutvaH | tigmeSava AyudhA saMzizAnA abhi pra yantu naro agnirUpAH ||

hk transliteration

अ॒ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व सेना॒नीर्न॑: सहुरे हू॒त ए॑धि । ह॒त्वाय॒ शत्रू॒न्वि भ॑जस्व॒ वेद॒ ओजो॒ मिमा॑नो॒ वि मृधो॑ नुदस्व ॥ अग्निरिव मन्यो त्विषितः सहस्व सेनानीर्नः सहुरे हूत एधि । हत्वाय शत्रून्वि भजस्व वेद ओजो मिमानो वि मृधो नुदस्व ॥

sanskrit

Manyu, blazing like Agni, overthrow (our foes), come as our genitive ral, enduring (manyu) when invoked(by us) in battle; having slain the enemies divide (among us) the treasure; granting (us) strength, scatter (our)foes.

english translation

a॒gniri॑va manyo tviSi॒taH sa॑hasva senA॒nIrna॑: sahure hU॒ta e॑dhi | ha॒tvAya॒ zatrU॒nvi bha॑jasva॒ veda॒ ojo॒ mimA॑no॒ vi mRdho॑ nudasva || agniriva manyo tviSitaH sahasva senAnIrnaH sahure hUta edhi | hatvAya zatrUnvi bhajasva veda ojo mimAno vi mRdho nudasva ||

hk transliteration

सह॑स्व मन्यो अ॒भिमा॑तिम॒स्मे रु॒जन्मृ॒णन्प्र॑मृ॒णन्प्रेहि॒ शत्रू॑न् । उ॒ग्रं ते॒ पाजो॑ न॒न्वा रु॑रुध्रे व॒शी वशं॑ नयस एकज॒ त्वम् ॥ सहस्व मन्यो अभिमातिमस्मे रुजन्मृणन्प्रमृणन्प्रेहि शत्रून् । उग्रं ते पाजो नन्वा रुरुध्रे वशी वशं नयस एकज त्वम् ॥

sanskrit

Overthrow, Manyu, our assailant; advance against our foes, wounding, killing, annihilating them; (who)can resist your fierce might? O you who are without companion, subjecting them you lead them subject.

english translation

saha॑sva manyo a॒bhimA॑tima॒sme ru॒janmR॒Nanpra॑mR॒Nanprehi॒ zatrU॑n | u॒graM te॒ pAjo॑ na॒nvA ru॑rudhre va॒zI vazaM॑ nayasa ekaja॒ tvam || sahasva manyo abhimAtimasme rujanmRNanpramRNanprehi zatrUn | ugraM te pAjo nanvA rurudhre vazI vazaM nayasa ekaja tvam ||

hk transliteration

एको॑ बहू॒नाम॑सि मन्यवीळि॒तो विशं॑विशं यु॒धये॒ सं शि॑शाधि । अकृ॑त्तरु॒क्त्वया॑ यु॒जा व॒यं द्यु॒मन्तं॒ घोषं॑ विज॒याय॑ कृण्महे ॥ एको बहूनामसि मन्यवीळितो विशंविशं युधये सं शिशाधि । अकृत्तरुक्त्वया युजा वयं द्युमन्तं घोषं विजयाय कृण्महे ॥

sanskrit

You are praised, Manyu, as (the conqueror) alone of many; animate us to contend with all men; withyyou, O you of unshorn radiance, for our ally, we raise aloud shout for victory.

english translation

eko॑ bahU॒nAma॑si manyavILi॒to vizaM॑vizaM yu॒dhaye॒ saM zi॑zAdhi | akR॑ttaru॒ktvayA॑ yu॒jA va॒yaM dyu॒mantaM॒ ghoSaM॑ vija॒yAya॑ kRNmahe || eko bahUnAmasi manyavILito vizaMvizaM yudhaye saM zizAdhi | akRttaruktvayA yujA vayaM dyumantaM ghoSaM vijayAya kRNmahe ||

hk transliteration

वि॒जे॒ष॒कृदिन्द्र॑ इवानवब्र॒वो॒३॒॑ऽस्माकं॑ मन्यो अधि॒पा भ॑वे॒ह । प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मा तमुत्सं॒ यत॑ आब॒भूथ॑ ॥ विजेषकृदिन्द्र इवानवब्रवोऽस्माकं मन्यो अधिपा भवेह । प्रियं ते नाम सहुरे गृणीमसि विद्मा तमुत्सं यत आबभूथ ॥

sanskrit

Manyu, the giver of victory like Indra, irreproachable, be you our protector at this (sacrifice); enduringone, we sing to you acceptable praise; we know this to be the source whence you have become (mighty).

english translation

vi॒je॒Sa॒kRdindra॑ ivAnavabra॒vo॒3॒॑'smAkaM॑ manyo adhi॒pA bha॑ve॒ha | pri॒yaM te॒ nAma॑ sahure gRNImasi vi॒dmA tamutsaM॒ yata॑ Aba॒bhUtha॑ || vijeSakRdindra ivAnavabravo'smAkaM manyo adhipA bhaveha | priyaM te nAma sahure gRNImasi vidmA tamutsaM yata AbabhUtha ||

hk transliteration