Rig Veda

Progress:50.4%

द्वे ते॑ च॒क्रे सू॑र्ये ब्र॒ह्माण॑ ऋतु॒था वि॑दुः । अथैकं॑ च॒क्रं यद्गुहा॒ तद॑द्धा॒तय॒ इद्वि॑दुः ॥ द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः । अथैकं चक्रं यद्गुहा तदद्धातय इद्विदुः ॥

sanskrit

Sūrya, the Brāhmaṇas know your chariot wheels in their season; the single wheel that is concealed, the sages know it also.

english translation

dve te॑ ca॒kre sU॑rye bra॒hmANa॑ Rtu॒thA vi॑duH | athaikaM॑ ca॒kraM yadguhA॒ tada॑ddhA॒taya॒ idvi॑duH || dve te cakre sUrye brahmANa RtuthA viduH | athaikaM cakraM yadguhA tadaddhAtaya idviduH ||

hk transliteration

सू॒र्यायै॑ दे॒वेभ्यो॑ मि॒त्राय॒ वरु॑णाय च । ये भू॒तस्य॒ प्रचे॑तस इ॒दं तेभ्यो॑ऽकरं॒ नम॑: ॥ सूर्यायै देवेभ्यो मित्राय वरुणाय च । ये भूतस्य प्रचेतस इदं तेभ्योऽकरं नमः ॥

sanskrit

I offer this adoration to Sūrya, to the gods, to Mitra and Varuṇa, (and to all those) who are considerate to created beings.

english translation

sU॒ryAyai॑ de॒vebhyo॑ mi॒trAya॒ varu॑NAya ca | ye bhU॒tasya॒ prace॑tasa i॒daM tebhyo॑'karaM॒ nama॑: || sUryAyai devebhyo mitrAya varuNAya ca | ye bhUtasya pracetasa idaM tebhyo'karaM namaH ||

hk transliteration

पू॒र्वा॒प॒रं च॑रतो मा॒ययै॒तौ शिशू॒ क्रीळ॑न्तौ॒ परि॑ यातो अध्व॒रम् । विश्वा॑न्य॒न्यो भुव॑नाभि॒चष्ट॑ ऋ॒तूँर॒न्यो वि॒दध॑ज्जायते॒ पुन॑: ॥ पूर्वापरं चरतो माययैतौ शिशू क्रीळन्तौ परि यातो अध्वरम् । विश्वान्यन्यो भुवनाभिचष्ट ऋतूँरन्यो विदधज्जायते पुनः ॥

sanskrit

These two (the sun and moon) wandering in thought one after the other, youthful, sportive, approachthe sacrifice; one (of them) looks over all worlds, the other regulating the seasons is born repeatedly.

english translation

pU॒rvA॒pa॒raM ca॑rato mA॒yayai॒tau zizU॒ krILa॑ntau॒ pari॑ yAto adhva॒ram | vizvA॑nya॒nyo bhuva॑nAbhi॒caSTa॑ R॒tU~ra॒nyo vi॒dadha॑jjAyate॒ puna॑: || pUrvAparaM carato mAyayaitau zizU krILantau pari yAto adhvaram | vizvAnyanyo bhuvanAbhicaSTa RtU~ranyo vidadhajjAyate punaH ||

hk transliteration

नवो॑नवो भवति॒ जाय॑मा॒नोऽह्नां॑ के॒तुरु॒षसा॑मे॒त्यग्र॑म् । भा॒गं दे॒वेभ्यो॒ वि द॑धात्या॒यन्प्र च॒न्द्रमा॑स्तिरते दी॒र्घमायु॑: ॥ नवोनवो भवति जायमानोऽह्नां केतुरुषसामेत्यग्रम् । भागं देवेभ्यो वि दधात्यायन्प्र चन्द्रमास्तिरते दीर्घमायुः ॥

sanskrit

New every day (the moon) is born; the manifester of days he goes on front of the Dawns; hedistributes their portion to the gods as he goes; the moon protracts a long existence.

english translation

navo॑navo bhavati॒ jAya॑mA॒no'hnAM॑ ke॒turu॒SasA॑me॒tyagra॑m | bhA॒gaM de॒vebhyo॒ vi da॑dhAtyA॒yanpra ca॒ndramA॑stirate dI॒rghamAyu॑: || navonavo bhavati jAyamAno'hnAM keturuSasAmetyagram | bhAgaM devebhyo vi dadhAtyAyanpra candramAstirate dIrghamAyuH ||

hk transliteration

सु॒किं॒शु॒कं श॑ल्म॒लिं वि॒श्वरू॑पं॒ हिर॑ण्यवर्णं सु॒वृतं॑ सुच॒क्रम् । आ रो॑ह सूर्ये अ॒मृत॑स्य लो॒कं स्यो॒नं पत्ये॑ वह॒तुं कृ॑णुष्व ॥ सुकिंशुकं शल्मलिं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् । आ रोह सूर्ये अमृतस्य लोकं स्योनं पत्ये वहतुं कृणुष्व ॥

sanskrit

Ascend, Sūrya, the chariot made of good kiṃśuka wood and of śalmali, multiform, decorated withgold, well-covered, well-wheeled, prepare the happy world of the immortals, your marriage procession to your husband.

english translation

su॒kiM॒zu॒kaM za॑lma॒liM vi॒zvarU॑paM॒ hira॑NyavarNaM su॒vRtaM॑ suca॒kram | A ro॑ha sUrye a॒mRta॑sya lo॒kaM syo॒naM patye॑ vaha॒tuM kR॑NuSva || sukiMzukaM zalmaliM vizvarUpaM hiraNyavarNaM suvRtaM sucakram | A roha sUrye amRtasya lokaM syonaM patye vahatuM kRNuSva ||

hk transliteration