Rig Veda

Progress:50.5%

सू॒र्यायै॑ दे॒वेभ्यो॑ मि॒त्राय॒ वरु॑णाय च । ये भू॒तस्य॒ प्रचे॑तस इ॒दं तेभ्यो॑ऽकरं॒ नम॑: ॥ सूर्यायै देवेभ्यो मित्राय वरुणाय च । ये भूतस्य प्रचेतस इदं तेभ्योऽकरं नमः ॥

sanskrit

I offer this adoration to Sūrya, to the gods, to Mitra and Varuṇa, (and to all those) who are considerate to created beings.

english translation

sU॒ryAyai॑ de॒vebhyo॑ mi॒trAya॒ varu॑NAya ca | ye bhU॒tasya॒ prace॑tasa i॒daM tebhyo॑'karaM॒ nama॑: || sUryAyai devebhyo mitrAya varuNAya ca | ye bhUtasya pracetasa idaM tebhyo'karaM namaH ||

hk transliteration by Sanscript