Rig Veda

Progress:50.5%

पू॒र्वा॒प॒रं च॑रतो मा॒ययै॒तौ शिशू॒ क्रीळ॑न्तौ॒ परि॑ यातो अध्व॒रम् । विश्वा॑न्य॒न्यो भुव॑नाभि॒चष्ट॑ ऋ॒तूँर॒न्यो वि॒दध॑ज्जायते॒ पुन॑: ॥ पूर्वापरं चरतो माययैतौ शिशू क्रीळन्तौ परि यातो अध्वरम् । विश्वान्यन्यो भुवनाभिचष्ट ऋतूँरन्यो विदधज्जायते पुनः ॥

sanskrit

These two (the sun and moon) wandering in thought one after the other, youthful, sportive, approachthe sacrifice; one (of them) looks over all worlds, the other regulating the seasons is born repeatedly.

english translation

pU॒rvA॒pa॒raM ca॑rato mA॒yayai॒tau zizU॒ krILa॑ntau॒ pari॑ yAto adhva॒ram | vizvA॑nya॒nyo bhuva॑nAbhi॒caSTa॑ R॒tU~ra॒nyo vi॒dadha॑jjAyate॒ puna॑: || pUrvAparaM carato mAyayaitau zizU krILantau pari yAto adhvaram | vizvAnyanyo bhuvanAbhicaSTa RtU~ranyo vidadhajjAyate punaH ||

hk transliteration by Sanscript