Rig Veda

Progress:50.1%

ऋ॒क्सा॒माभ्या॑म॒भिहि॑तौ॒ गावौ॑ ते साम॒नावि॑तः । श्रोत्रं॑ ते च॒क्रे आ॑स्तां दि॒वि पन्था॑श्चराचा॒रः ॥ ऋक्सामाभ्यामभिहितौ गावौ ते सामनावितः । श्रोत्रं ते चक्रे आस्तां दिवि पन्थाश्चराचारः ॥

sanskrit

Those two oxen yoked by the Ṛk and the Sāman march equally; the two wheels were your ears; themoving path (was) in heaven.

english translation

R॒ksA॒mAbhyA॑ma॒bhihi॑tau॒ gAvau॑ te sAma॒nAvi॑taH | zrotraM॑ te ca॒kre A॑stAM di॒vi panthA॑zcarAcA॒raH || RksAmAbhyAmabhihitau gAvau te sAmanAvitaH | zrotraM te cakre AstAM divi panthAzcarAcAraH ||

hk transliteration

शुची॑ ते च॒क्रे या॒त्या व्या॒नो अक्ष॒ आह॑तः । अनो॑ मन॒स्मयं॑ सू॒र्यारो॑हत्प्रय॒ती पति॑म् ॥ शुची ते चक्रे यात्या व्यानो अक्ष आहतः । अनो मनस्मयं सूर्यारोहत्प्रयती पतिम् ॥

sanskrit

The two swift-moving wheels were your pure (cars). Vāyu was the fastened axle, Sūrya mountedthe chariot of the Mind, going to her lord.

english translation

zucI॑ te ca॒kre yA॒tyA vyA॒no akSa॒ Aha॑taH | ano॑ mana॒smayaM॑ sU॒ryAro॑hatpraya॒tI pati॑m || zucI te cakre yAtyA vyAno akSa AhataH | ano manasmayaM sUryArohatprayatI patim ||

hk transliteration

सू॒र्याया॑ वह॒तुः प्रागा॑त्सवि॒ता यम॒वासृ॑जत् । अ॒घासु॑ हन्यन्ते॒ गावोऽर्जु॑न्यो॒: पर्यु॑ह्यते ॥ सूर्याया वहतुः प्रागात्सविता यमवासृजत् । अघासु हन्यन्ते गावोऽर्जुन्योः पर्युह्यते ॥

sanskrit

Sūrya's bridal procession which Savitā despatched has advanced; the oxen are whipped along inthe Magha (constellations); she is borne (to her husband's house) in the Arjunī (constellations).

english translation

sU॒ryAyA॑ vaha॒tuH prAgA॑tsavi॒tA yama॒vAsR॑jat | a॒ghAsu॑ hanyante॒ gAvo'rju॑nyo॒: paryu॑hyate || sUryAyA vahatuH prAgAtsavitA yamavAsRjat | aghAsu hanyante gAvo'rjunyoH paryuhyate ||

hk transliteration

यद॑श्विना पृ॒च्छमा॑ना॒वया॑तं त्रिच॒क्रेण॑ वह॒तुं सू॒र्याया॑: । विश्वे॑ दे॒वा अनु॒ तद्वा॑मजानन्पु॒त्रः पि॒तरा॑ववृणीत पू॒षा ॥ यदश्विना पृच्छमानावयातं त्रिचक्रेण वहतुं सूर्यायाः । विश्वे देवा अनु तद्वामजानन्पुत्रः पितराववृणीत पूषा ॥

sanskrit

When, Aśvins, you came in your three-wheeled car soliciting the marriage of Sūrya, then all thegods, assented and Pūṣan (your) son chose (you as) his parents.

english translation

yada॑zvinA pR॒cchamA॑nA॒vayA॑taM trica॒kreNa॑ vaha॒tuM sU॒ryAyA॑: | vizve॑ de॒vA anu॒ tadvA॑majAnanpu॒traH pi॒tarA॑vavRNIta pU॒SA || yadazvinA pRcchamAnAvayAtaM tricakreNa vahatuM sUryAyAH | vizve devA anu tadvAmajAnanputraH pitarAvavRNIta pUSA ||

hk transliteration

यदया॑तं शुभस्पती वरे॒यं सू॒र्यामुप॑ । क्वैकं॑ च॒क्रं वा॑मासी॒त्क्व॑ दे॒ष्ट्राय॑ तस्थथुः ॥ यदयातं शुभस्पती वरेयं सूर्यामुप । क्वैकं चक्रं वामासीत्क्व देष्ट्राय तस्थथुः ॥

sanskrit

When, lords of water, you came to the giver-away (to get) Sūrya, where was the one wheel of yourcar, where did you stand to make the gift?

english translation

yadayA॑taM zubhaspatI vare॒yaM sU॒ryAmupa॑ | kvaikaM॑ ca॒kraM vA॑mAsI॒tkva॑ de॒STrAya॑ tasthathuH || yadayAtaM zubhaspatI vareyaM sUryAmupa | kvaikaM cakraM vAmAsItkva deSTrAya tasthathuH ||

hk transliteration