Rig Veda

Progress:51.1%

नी॒ल॒लो॒हि॒तं भ॑वति कृ॒त्यास॒क्तिर्व्य॑ज्यते । एध॑न्ते अस्या ज्ञा॒तय॒: पति॑र्ब॒न्धेषु॑ बध्यते ॥ नीललोहितं भवति कृत्यासक्तिर्व्यज्यते । एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यते ॥

sanskrit

Blue and red is (her form); devoted (to her) is left behind; her kinsmen prosper, the husband is boundin bonds.

english translation

nI॒la॒lo॒hi॒taM bha॑vati kR॒tyAsa॒ktirvya॑jyate | edha॑nte asyA jJA॒taya॒: pati॑rba॒ndheSu॑ badhyate || nIlalohitaM bhavati kRtyAsaktirvyajyate | edhante asyA jJAtayaH patirbandheSu badhyate ||

hk transliteration by Sanscript