Rig Veda

Progress:41.4%

य॒दा व॒लस्य॒ पीय॑तो॒ जसुं॒ भेद्बृह॒स्पति॑रग्नि॒तपो॑भिर॒र्कैः । द॒द्भिर्न जि॒ह्वा परि॑विष्ट॒माद॑दा॒विर्नि॒धीँर॑कृणोदु॒स्रिया॑णाम् ॥ यदा वलस्य पीयतो जसुं भेद्बृहस्पतिरग्नितपोभिरर्कैः । दद्भिर्न जिह्वा परिविष्टमाददाविर्निधीँरकृणोदुस्रियाणाम् ॥

sanskrit

When Bṛhaspati demolished with rays burning like fire the weapon of the malignant Vala, he devouredhim (encompassed by his followers) as the tongue (consumes) that which is encompassed by the teeth; he mademanifest the hiding- place of the kine.

english translation

ya॒dA va॒lasya॒ pIya॑to॒ jasuM॒ bhedbRha॒spati॑ragni॒tapo॑bhira॒rkaiH | da॒dbhirna ji॒hvA pari॑viSTa॒mAda॑dA॒virni॒dhI~ra॑kRNodu॒sriyA॑NAm || yadA valasya pIyato jasuM bhedbRhaspatiragnitapobhirarkaiH | dadbhirna jihvA pariviSTamAdadAvirnidhI~rakRNodusriyANAm ||

hk transliteration

बृह॒स्पति॒रम॑त॒ हि त्यदा॑सां॒ नाम॑ स्व॒रीणां॒ सद॑ने॒ गुहा॒ यत् । आ॒ण्डेव॑ भि॒त्त्वा श॑कु॒नस्य॒ गर्भ॒मुदु॒स्रिया॒: पर्व॑तस्य॒ त्मना॑जत् ॥ बृहस्पतिरमत हि त्यदासां नाम स्वरीणां सदने गुहा यत् । आण्डेव भित्त्वा शकुनस्य गर्भमुदुस्रियाः पर्वतस्य त्मनाजत् ॥

sanskrit

When Bṛhaspati had discovered that name of the lowing kine in their plural ce in the cave, by his ownstrength he extricated the cattle from the rock as (breaking) the eggs of a bird (one extricates) the embryo.

english translation

bRha॒spati॒rama॑ta॒ hi tyadA॑sAM॒ nAma॑ sva॒rINAM॒ sada॑ne॒ guhA॒ yat | A॒NDeva॑ bhi॒ttvA za॑ku॒nasya॒ garbha॒mudu॒sriyA॒: parva॑tasya॒ tmanA॑jat || bRhaspatiramata hi tyadAsAM nAma svarINAM sadane guhA yat | ANDeva bhittvA zakunasya garbhamudusriyAH parvatasya tmanAjat ||

hk transliteration

अश्नापि॑नद्धं॒ मधु॒ पर्य॑पश्य॒न्मत्स्यं॒ न दी॒न उ॒दनि॑ क्षि॒यन्त॑म् । निष्टज्ज॑भार चम॒सं न वृ॒क्षाद्बृह॒स्पति॑र्विर॒वेणा॑ वि॒कृत्य॑ ॥ अश्नापिनद्धं मधु पर्यपश्यन्मत्स्यं न दीन उदनि क्षियन्तम् । निष्टज्जभार चमसं न वृक्षाद्बृहस्पतिर्विरवेणा विकृत्य ॥

sanskrit

Bṛhaspati looked round upon the cows shut up in the cave like fish in a dried up pool; he seized Valawith a shout, cutting him off like a bowl from a tree.

english translation

aznApi॑naddhaM॒ madhu॒ parya॑pazya॒nmatsyaM॒ na dI॒na u॒dani॑ kSi॒yanta॑m | niSTajja॑bhAra cama॒saM na vR॒kSAdbRha॒spati॑rvira॒veNA॑ vi॒kRtya॑ || aznApinaddhaM madhu paryapazyanmatsyaM na dIna udani kSiyantam | niSTajjabhAra camasaM na vRkSAdbRhaspatirviraveNA vikRtya ||

hk transliteration

सोषाम॑विन्द॒त्स स्व१॒॑: सो अ॒ग्निं सो अ॒र्केण॒ वि ब॑बाधे॒ तमां॑सि । बृह॒स्पति॒र्गोव॑पुषो व॒लस्य॒ निर्म॒ज्जानं॒ न पर्व॑णो जभार ॥ सोषामविन्दत्स स्वः सो अग्निं सो अर्केण वि बबाधे तमांसि । बृहस्पतिर्गोवपुषो वलस्य निर्मज्जानं न पर्वणो जभार ॥

sanskrit

Bṛhaspati found the dawn, the sun, Agni; he dispersed the gloom with light; he seized (the cattle fromthe rock)) of Vala surrounded by the kine as (one extracts) marrow from a bone.

english translation

soSAma॑vinda॒tsa sva1॒॑: so a॒gniM so a॒rkeNa॒ vi ba॑bAdhe॒ tamAM॑si | bRha॒spati॒rgova॑puSo va॒lasya॒ nirma॒jjAnaM॒ na parva॑No jabhAra || soSAmavindatsa svaH so agniM so arkeNa vi babAdhe tamAMsi | bRhaspatirgovapuSo valasya nirmajjAnaM na parvaNo jabhAra ||

hk transliteration

हि॒मेव॑ प॒र्णा मु॑षि॒ता वना॑नि॒ बृह॒स्पति॑नाकृपयद्व॒लो गाः । अ॒ना॒नु॒कृ॒त्यम॑पु॒नश्च॑कार॒ यात्सूर्या॒मासा॑ मि॒थ उ॒च्चरा॑तः ॥ हिमेव पर्णा मुषिता वनानि बृहस्पतिनाकृपयद्वलो गाः । अनानुकृत्यमपुनश्चकार यात्सूर्यामासा मिथ उच्चरातः ॥

sanskrit

As the trees (bemoan) their leaves carried off by the winter, so Vala bemoaned his kine (carried off) byBṛhaspati; he did that which cannot be imitated, which cannot be repeated, whereby sun and moon mutually rise(day and night).

english translation

hi॒meva॑ pa॒rNA mu॑Si॒tA vanA॑ni॒ bRha॒spati॑nAkRpayadva॒lo gAH | a॒nA॒nu॒kR॒tyama॑pu॒nazca॑kAra॒ yAtsUryA॒mAsA॑ mi॒tha u॒ccarA॑taH || himeva parNA muSitA vanAni bRhaspatinAkRpayadvalo gAH | anAnukRtyamapunazcakAra yAtsUryAmAsA mitha uccarAtaH ||

hk transliteration