Rig Veda

Progress:41.7%

अ॒भि श्या॒वं न कृश॑नेभि॒रश्वं॒ नक्ष॑त्रेभिः पि॒तरो॒ द्याम॑पिंशन् । रात्र्यां॒ तमो॒ अद॑धु॒र्ज्योति॒रह॒न्बृह॒स्पति॑र्भि॒नदद्रिं॑ वि॒दद्गाः ॥ अभि श्यावं न कृशनेभिरश्वं नक्षत्रेभिः पितरो द्यामपिंशन् । रात्र्यां तमो अदधुर्ज्योतिरहन्बृहस्पतिर्भिनदद्रिं विदद्गाः ॥

sanskrit

The protecting (deities) have decorated the heaven with constellations as (men decorate) a brownhorse with golden trappings; they established darkness in the night and light in the day; Bṛhaspati fractured therock and recovered the cows.

english translation

a॒bhi zyA॒vaM na kRza॑nebhi॒razvaM॒ nakSa॑trebhiH pi॒taro॒ dyAma॑piMzan | rAtryAM॒ tamo॒ ada॑dhu॒rjyoti॒raha॒nbRha॒spati॑rbhi॒nadadriM॑ vi॒dadgAH || abhi zyAvaM na kRzanebhirazvaM nakSatrebhiH pitaro dyAmapiMzan | rAtryAM tamo adadhurjyotirahanbRhaspatirbhinadadriM vidadgAH ||

hk transliteration

इ॒दम॑कर्म॒ नमो॑ अभ्रि॒याय॒ यः पू॒र्वीरन्वा॒नोन॑वीति । बृह॒स्पति॒: स हि गोभि॒: सो अश्वै॒: स वी॒रेभि॒: स नृभि॑र्नो॒ वयो॑ धात् ॥ इदमकर्म नमो अभ्रियाय यः पूर्वीरन्वानोनवीति । बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स नृभिर्नो वयो धात् ॥

sanskrit

We have offered this homage to Bṛhaspati, who lives in mid-heaven, who recites in order many(sacred stanzas); may he bestow upon us food, with cows, with horses, with son, with dependants.

english translation

i॒dama॑karma॒ namo॑ abhri॒yAya॒ yaH pU॒rvIranvA॒nona॑vIti | bRha॒spati॒: sa hi gobhi॒: so azvai॒: sa vI॒rebhi॒: sa nRbhi॑rno॒ vayo॑ dhAt || idamakarma namo abhriyAya yaH pUrvIranvAnonavIti | bRhaspatiH sa hi gobhiH so azvaiH sa vIrebhiH sa nRbhirno vayo dhAt ||

hk transliteration