Rig Veda

Progress:41.8%

इ॒दम॑कर्म॒ नमो॑ अभ्रि॒याय॒ यः पू॒र्वीरन्वा॒नोन॑वीति । बृह॒स्पति॒: स हि गोभि॒: सो अश्वै॒: स वी॒रेभि॒: स नृभि॑र्नो॒ वयो॑ धात् ॥ इदमकर्म नमो अभ्रियाय यः पूर्वीरन्वानोनवीति । बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स नृभिर्नो वयो धात् ॥

sanskrit

We have offered this homage to Bṛhaspati, who lives in mid-heaven, who recites in order many(sacred stanzas); may he bestow upon us food, with cows, with horses, with son, with dependants.

english translation

i॒dama॑karma॒ namo॑ abhri॒yAya॒ yaH pU॒rvIranvA॒nona॑vIti | bRha॒spati॒: sa hi gobhi॒: so azvai॒: sa vI॒rebhi॒: sa nRbhi॑rno॒ vayo॑ dhAt || idamakarma namo abhriyAya yaH pUrvIranvAnonavIti | bRhaspatiH sa hi gobhiH so azvaiH sa vIrebhiH sa nRbhirno vayo dhAt ||

hk transliteration