Rig Veda

Progress:39.3%

ब्रह्म॒ गामश्वं॑ ज॒नय॑न्त॒ ओष॑धी॒र्वन॒स्पती॑न्पृथि॒वीं पर्व॑ताँ अ॒पः । सूर्यं॑ दि॒वि रो॒हय॑न्तः सु॒दान॑व॒ आर्या॑ व्र॒ता वि॑सृ॒जन्तो॒ अधि॒ क्षमि॑ ॥ ब्रह्म गामश्वं जनयन्त ओषधीर्वनस्पतीन्पृथिवीं पर्वताँ अपः । सूर्यं दिवि रोहयन्तः सुदानव आर्या व्रता विसृजन्तो अधि क्षमि ॥

sanskrit

Genitive rating food, cows, horses, plural nts, trees, the earth, mountains and waters, elevating the sun inheaven, munificent, promoting sacred observances upon the earth, (they abide everywhere).

english translation

brahma॒ gAmazvaM॑ ja॒naya॑nta॒ oSa॑dhI॒rvana॒spatI॑npRthi॒vIM parva॑tA~ a॒paH | sUryaM॑ di॒vi ro॒haya॑ntaH su॒dAna॑va॒ AryA॑ vra॒tA vi॑sR॒janto॒ adhi॒ kSami॑ || brahma gAmazvaM janayanta oSadhIrvanaspatInpRthivIM parvatA~ apaH | sUryaM divi rohayantaH sudAnava AryA vratA visRjanto adhi kSami ||

hk transliteration

भु॒ज्युमंह॑सः पिपृथो॒ निर॑श्विना॒ श्यावं॑ पु॒त्रं व॑ध्रिम॒त्या अ॑जिन्वतम् । क॒म॒द्युवं॑ विम॒दायो॑हथुर्यु॒वं वि॑ष्णा॒प्वं१॒॑ विश्व॑का॒याव॑ सृजथः ॥ भुज्युमंहसः पिपृथो निरश्विना श्यावं पुत्रं वध्रिमत्या अजिन्वतम् । कमद्युवं विमदायोहथुर्युवं विष्णाप्वं विश्वकायाव सृजथः ॥

sanskrit

You, Aśvins, extricated Bhujyu from calamity, you gave to Vadhrimatī her son Śyāva; you gaveKamadyu (as a wife) to Vimada; you restored (the lost) Viṣṇāpu to Viśvaka.

english translation

bhu॒jyumaMha॑saH pipRtho॒ nira॑zvinA॒ zyAvaM॑ pu॒traM va॑dhrima॒tyA a॑jinvatam | ka॒ma॒dyuvaM॑ vima॒dAyo॑hathuryu॒vaM vi॑SNA॒pvaM1॒॑ vizva॑kA॒yAva॑ sRjathaH || bhujyumaMhasaH pipRtho nirazvinA zyAvaM putraM vadhrimatyA ajinvatam | kamadyuvaM vimadAyohathuryuvaM viSNApvaM vizvakAyAva sRjathaH ||

hk transliteration

पावी॑रवी तन्य॒तुरेक॑पाद॒जो दि॒वो ध॒र्ता सिन्धु॒राप॑: समु॒द्रिय॑: । विश्वे॑ दे॒वास॑: शृणव॒न्वचां॑सि मे॒ सर॑स्वती स॒ह धी॒भिः पुरं॑ध्या ॥ पावीरवी तन्यतुरेकपादजो दिवो धर्ता सिन्धुरापः समुद्रियः । विश्वे देवासः शृणवन्वचांसि मे सरस्वती सह धीभिः पुरंध्या ॥

sanskrit

May the armed and thundering (voice of mid-heaven), the upholder of heaven, Aja Ekapād, theocean, the waters of the firmament, the universal gods and Sarasvatī, accompanied by sacred rites, andabundant wisdom, hear my words.

english translation

pAvI॑ravI tanya॒tureka॑pAda॒jo di॒vo dha॒rtA sindhu॒rApa॑: samu॒driya॑: | vizve॑ de॒vAsa॑: zRNava॒nvacAM॑si me॒ sara॑svatI sa॒ha dhI॒bhiH puraM॑dhyA || pAvIravI tanyaturekapAdajo divo dhartA sindhurApaH samudriyaH | vizve devAsaH zRNavanvacAMsi me sarasvatI saha dhIbhiH puraMdhyA ||

hk transliteration

विश्वे॑ दे॒वाः स॒ह धी॒भिः पुरं॑ध्या॒ मनो॒र्यज॑त्रा अ॒मृता॑ ऋत॒ज्ञाः । रा॒ति॒षाचो॑ अभि॒षाच॑: स्व॒र्विद॒: स्व१॒॑र्गिरो॒ ब्रह्म॑ सू॒क्तं जु॑षेरत ॥ विश्वे देवाः सह धीभिः पुरंध्या मनोर्यजत्रा अमृता ऋतज्ञाः । रातिषाचो अभिषाचः स्वर्विदः स्वर्गिरो ब्रह्म सूक्तं जुषेरत ॥

sanskrit

May the universal gods, accompanied by sacred rites and abundant wisdom, adorable (at thesacrifice) of men, immortal, the knowers of truth, waiting on the oblation to be given, arriving together (at thesacrifice), omniscient, graciously accept all our praises and abundant food with well-sung hymns.

english translation

vizve॑ de॒vAH sa॒ha dhI॒bhiH puraM॑dhyA॒ mano॒ryaja॑trA a॒mRtA॑ Rta॒jJAH | rA॒ti॒SAco॑ abhi॒SAca॑: sva॒rvida॒: sva1॒॑rgiro॒ brahma॑ sU॒ktaM ju॑Serata || vizve devAH saha dhIbhiH puraMdhyA manoryajatrA amRtA RtajJAH | rAtiSAco abhiSAcaH svarvidaH svargiro brahma sUktaM juSerata ||

hk transliteration

दे॒वान्वसि॑ष्ठो अ॒मृता॑न्ववन्दे॒ ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः । ते नो॑ रासन्तामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ देवान्वसिष्ठो अमृतान्ववन्दे ये विश्वा भुवनाभि प्रतस्थुः । ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

(Descendant of) Vasiṣṭha, I have glorified the immortal gods who preside over all worlds; may theythis day bestow upon us widely-famed food; do you always cherish us with blessings.

english translation

de॒vAnvasi॑STho a॒mRtA॑nvavande॒ ye vizvA॒ bhuva॑nA॒bhi pra॑ta॒sthuH | te no॑ rAsantAmurugA॒yama॒dya yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || devAnvasiSTho amRtAnvavande ye vizvA bhuvanAbhi pratasthuH | te no rAsantAmurugAyamadya yUyaM pAta svastibhiH sadA naH ||

hk transliteration