Rig Veda

Progress:39.3%

ब्रह्म॒ गामश्वं॑ ज॒नय॑न्त॒ ओष॑धी॒र्वन॒स्पती॑न्पृथि॒वीं पर्व॑ताँ अ॒पः । सूर्यं॑ दि॒वि रो॒हय॑न्तः सु॒दान॑व॒ आर्या॑ व्र॒ता वि॑सृ॒जन्तो॒ अधि॒ क्षमि॑ ॥ ब्रह्म गामश्वं जनयन्त ओषधीर्वनस्पतीन्पृथिवीं पर्वताँ अपः । सूर्यं दिवि रोहयन्तः सुदानव आर्या व्रता विसृजन्तो अधि क्षमि ॥

sanskrit

Genitive rating food, cows, horses, plural nts, trees, the earth, mountains and waters, elevating the sun inheaven, munificent, promoting sacred observances upon the earth, (they abide everywhere).

english translation

brahma॒ gAmazvaM॑ ja॒naya॑nta॒ oSa॑dhI॒rvana॒spatI॑npRthi॒vIM parva॑tA~ a॒paH | sUryaM॑ di॒vi ro॒haya॑ntaH su॒dAna॑va॒ AryA॑ vra॒tA vi॑sR॒janto॒ adhi॒ kSami॑ || brahma gAmazvaM janayanta oSadhIrvanaspatInpRthivIM parvatA~ apaH | sUryaM divi rohayantaH sudAnava AryA vratA visRjanto adhi kSami ||

hk transliteration