Rig Veda

Progress:39.3%

त्वष्टा॑रं वा॒युमृ॑भवो॒ य ओह॑ते॒ दैव्या॒ होता॑रा उ॒षसं॑ स्व॒स्तये॑ । बृह॒स्पतिं॑ वृत्रखा॒दं सु॑मे॒धस॑मिन्द्रि॒यं सोमं॑ धन॒सा उ॑ ईमहे ॥ त्वष्टारं वायुमृभवो य ओहते दैव्या होतारा उषसं स्वस्तये । बृहस्पतिं वृत्रखादं सुमेधसमिन्द्रियं सोमं धनसा उ ईमहे ॥

sanskrit

Desirous of wealth, we solicit that Soma, the fried of Indra, who for your welfare, Ṛbhus, brings(hither) Tvaṣṭā,Vāyu, the two divine sacrificers (the Aśvins), Dawn, Bṛhaspati, and the wise slayer of Vṛtra.

english translation

tvaSTA॑raM vA॒yumR॑bhavo॒ ya oha॑te॒ daivyA॒ hotA॑rA u॒SasaM॑ sva॒staye॑ | bRha॒spatiM॑ vRtrakhA॒daM su॑me॒dhasa॑mindri॒yaM somaM॑ dhana॒sA u॑ Imahe || tvaSTAraM vAyumRbhavo ya ohate daivyA hotArA uSasaM svastaye | bRhaspatiM vRtrakhAdaM sumedhasamindriyaM somaM dhanasA u Imahe ||

hk transliteration