Rig Veda

Progress:33.4%

प्र ता॒र्यायु॑: प्रत॒रं नवी॑य॒ स्थाता॑रेव॒ क्रतु॑मता॒ रथ॑स्य । अध॒ च्यवा॑न॒ उत्त॑वी॒त्यर्थं॑ परात॒रं सु निॠ॑तिर्जिहीताम् ॥ प्र तार्यायुः प्रतरं नवीय स्थातारेव क्रतुमता रथस्य । अध च्यवान उत्तवीत्यर्थं परातरं सु निॠतिर्जिहीताम् ॥

sanskrit

May the life of Subandhu be augmented so as to be more lasting and newer, as men conveyed in acar (are carried on) by a skilful (driver); he who falls from life, increases (his) desire to live; may Nirṛti depart far off.

english translation

pra tA॒ryAyu॑: prata॒raM navI॑ya॒ sthAtA॑reva॒ kratu॑matA॒ ratha॑sya | adha॒ cyavA॑na॒ utta॑vI॒tyarthaM॑ parAta॒raM su niRR॑tirjihItAm || pra tAryAyuH prataraM navIya sthAtAreva kratumatA rathasya | adha cyavAna uttavItyarthaM parAtaraM su niRRtirjihItAm ||

hk transliteration

साम॒न्नु रा॒ये नि॑धि॒मन्न्वन्नं॒ करा॑महे॒ सु पु॑रु॒ध श्रवां॑सि । ता नो॒ विश्वा॑नि जरि॒ता म॑मत्तु परात॒रं सु निॠ॑तिर्जिहीताम् ॥ सामन्नु राये निधिमन्न्वन्नं करामहे सु पुरुध श्रवांसि । ता नो विश्वानि जरिता ममत्तु परातरं सु निॠतिर्जिहीताम् ॥

sanskrit

(When) the hymn (is being sung) let us offer (sacrificial) food, like a treasure (to Nirṛti) for the sake ofriches, and many kinds of sacrificial viands; may she, being praised, partake of all these our (offerings); may Niṛrti depart far off.

english translation

sAma॒nnu rA॒ye ni॑dhi॒mannvannaM॒ karA॑mahe॒ su pu॑ru॒dha zravAM॑si | tA no॒ vizvA॑ni jari॒tA ma॑mattu parAta॒raM su niRR॑tirjihItAm || sAmannu rAye nidhimannvannaM karAmahe su purudha zravAMsi | tA no vizvAni jaritA mamattu parAtaraM su niRRtirjihItAm ||

hk transliteration

अ॒भी ष्व१॒॑र्यः पौंस्यै॑र्भवेम॒ द्यौर्न भूमिं॑ गि॒रयो॒ नाज्रा॑न् । ता नो॒ विश्वा॑नि जरि॒ता चि॑केत परात॒रं सु निॠ॑तिर्जिहीताम् ॥ अभी ष्वर्यः पौंस्यैर्भवेम द्यौर्न भूमिं गिरयो नाज्रान् । ता नो विश्वानि जरिता चिकेत परातरं सु निॠतिर्जिहीताम् ॥

sanskrit

May we, by our manly exertions, overcome our enemies, as the Sun the earth, as thunderbolts theclouds; she, being praised, knows all these our (exploits); may Nirṛti depart far off.

english translation

a॒bhI Sva1॒॑ryaH pauMsyai॑rbhavema॒ dyaurna bhUmiM॑ gi॒rayo॒ nAjrA॑n | tA no॒ vizvA॑ni jari॒tA ci॑keta parAta॒raM su niRR॑tirjihItAm || abhI SvaryaH pauMsyairbhavema dyaurna bhUmiM girayo nAjrAn | tA no vizvAni jaritA ciketa parAtaraM su niRRtirjihItAm ||

hk transliteration

मो षु ण॑: सोम मृ॒त्यवे॒ परा॑ दा॒: पश्ये॑म॒ नु सूर्य॑मु॒च्चर॑न्तम् । द्युभि॑र्हि॒तो ज॑रि॒मा सू नो॑ अस्तु परात॒रं सु निॠ॑तिर्जिहीताम् ॥ मो षु णः सोम मृत्यवे परा दाः पश्येम नु सूर्यमुच्चरन्तम् । द्युभिर्हितो जरिमा सू नो अस्तु परातरं सु निॠतिर्जिहीताम् ॥

sanskrit

Give us not up, Soma, to death; may we (long) behold the rising sun; may our old age brought on by(passing) days be happy; may Nirṛti depart far off.

english translation

mo Su Na॑: soma mR॒tyave॒ parA॑ dA॒: pazye॑ma॒ nu sUrya॑mu॒ccara॑ntam | dyubhi॑rhi॒to ja॑ri॒mA sU no॑ astu parAta॒raM su niRR॑tirjihItAm || mo Su NaH soma mRtyave parA dAH pazyema nu sUryamuccarantam | dyubhirhito jarimA sU no astu parAtaraM su niRRtirjihItAm ||

hk transliteration

असु॑नीते॒ मनो॑ अ॒स्मासु॑ धारय जी॒वात॑वे॒ सु प्र ति॑रा न॒ आयु॑: । रा॒र॒न्धि न॒: सूर्य॑स्य सं॒दृशि॑ घृ॒तेन॒ त्वं त॒न्वं॑ वर्धयस्व ॥ असुनीते मनो अस्मासु धारय जीवातवे सु प्र तिरा न आयुः । रारन्धि नः सूर्यस्य संदृशि घृतेन त्वं तन्वं वर्धयस्व ॥

sanskrit

Asunīti, give us back the (departed) spirit; extend our life that we may live (long); establish us that wemay (long) behold the sun; do you cherish the body with the ghī (that we have offered).

english translation

asu॑nIte॒ mano॑ a॒smAsu॑ dhAraya jI॒vAta॑ve॒ su pra ti॑rA na॒ Ayu॑: | rA॒ra॒ndhi na॒: sUrya॑sya saM॒dRzi॑ ghR॒tena॒ tvaM ta॒nvaM॑ vardhayasva || asunIte mano asmAsu dhAraya jIvAtave su pra tirA na AyuH | rArandhi naH sUryasya saMdRzi ghRtena tvaM tanvaM vardhayasva ||

hk transliteration