Rig Veda

Progress:33.7%

असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒: पुन॑: प्रा॒णमि॒ह नो॑ धेहि॒ भोग॑म् । ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर॑न्त॒मनु॑मते मृ॒ळया॑ नः स्व॒स्ति ॥ असुनीते पुनरस्मासु चक्षुः पुनः प्राणमिह नो धेहि भोगम् । ज्योक्पश्येम सूर्यमुच्चरन्तमनुमते मृळया नः स्वस्ति ॥

sanskrit

Restore to us, Asunīti, sight and breath, and enjoyment in this world; long may we behold the risingsun; make us happy, gracious (goddess), with prosperity.

english translation

asu॑nIte॒ puna॑ra॒smAsu॒ cakSu॒: puna॑: prA॒Nami॒ha no॑ dhehi॒ bhoga॑m | jyokpa॑zyema॒ sUrya॑mu॒ccara॑nta॒manu॑mate mR॒LayA॑ naH sva॒sti || asunIte punarasmAsu cakSuH punaH prANamiha no dhehi bhogam | jyokpazyema sUryamuccarantamanumate mRLayA naH svasti ||

hk transliteration

पुन॑र्नो॒ असुं॑ पृथि॒वी द॑दातु॒ पुन॒र्द्यौर्दे॒वी पुन॑र॒न्तरि॑क्षम् । पुन॑र्न॒: सोम॑स्त॒न्वं॑ ददातु॒ पुन॑: पू॒षा प॒थ्यां॒३॒॑ या स्व॒स्तिः ॥ पुनर्नो असुं पृथिवी ददातु पुनर्द्यौर्देवी पुनरन्तरिक्षम् । पुनर्नः सोमस्तन्वं ददातु पुनः पूषा पथ्यां या स्वस्तिः ॥

sanskrit

May earth restore the (departed) soul to us; may the divine heaven, may the firmament (restore it);may Soma restore body to us; may Pūṣan restore to us speech, which is prosperity.

english translation

puna॑rno॒ asuM॑ pRthi॒vI da॑dAtu॒ puna॒rdyaurde॒vI puna॑ra॒ntari॑kSam | puna॑rna॒: soma॑sta॒nvaM॑ dadAtu॒ puna॑: pU॒SA pa॒thyAM॒3॒॑ yA sva॒stiH || punarno asuM pRthivI dadAtu punardyaurdevI punarantarikSam | punarnaH somastanvaM dadAtu punaH pUSA pathyAM yA svastiH ||

hk transliteration

शं रोद॑सी सु॒बन्ध॑वे य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑ । भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥ शं रोदसी सुबन्धवे यह्वी ऋतस्य मातरा । भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥

sanskrit

May the great heaven and earth, the parents of sacrifice, (grant) happiness to Subandhu; heaven andearth, remove all iniquity; let heaven (take away) iniquity; may no ill ever approach you.

english translation

zaM roda॑sI su॒bandha॑ve ya॒hvI R॒tasya॑ mA॒tarA॑ | bhara॑tA॒mapa॒ yadrapo॒ dyauH pR॑thivi kSa॒mA rapo॒ mo Su te॒ kiM ca॒nAma॑mat || zaM rodasI subandhave yahvI Rtasya mAtarA | bharatAmapa yadrapo dyauH pRthivi kSamA rapo mo Su te kiM canAmamat ||

hk transliteration

अव॑ द्व॒के अव॑ त्रि॒का दि॒वश्च॑रन्ति भेष॒जा । क्ष॒मा च॑रि॒ष्ण्वे॑क॒कं भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥ अव द्वके अव त्रिका दिवश्चरन्ति भेषजा । क्षमा चरिष्ण्वेककं भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥

sanskrit

Remedies come down from heaven by two and threes; one wanders singly in heaven; heaven andearth remove all iniquity; let heaven (take away) iniquity; may no ill ever approach you.

english translation

ava॑ dva॒ke ava॑ tri॒kA di॒vazca॑ranti bheSa॒jA | kSa॒mA ca॑ri॒SNve॑ka॒kaM bhara॑tA॒mapa॒ yadrapo॒ dyauH pR॑thivi kSa॒mA rapo॒ mo Su te॒ kiM ca॒nAma॑mat || ava dvake ava trikA divazcaranti bheSajA | kSamA cariSNvekakaM bharatAmapa yadrapo dyauH pRthivi kSamA rapo mo Su te kiM canAmamat ||

hk transliteration

समि॑न्द्रेरय॒ गाम॑न॒ड्वाहं॒ य आव॑हदुशी॒नरा॑ण्या॒ अन॑: । भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥ समिन्द्रेरय गामनड्वाहं य आवहदुशीनराण्या अनः । भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥

sanskrit

Send, Indra, the active ox, who may bring the cart (laden with) the uśīnarāṇi grass; heaven andearth, remove all iniquity; let heaven (take away) iniquity; may no ill ever approach you.

english translation

sami॑ndreraya॒ gAma॑na॒DvAhaM॒ ya Ava॑haduzI॒narA॑NyA॒ ana॑: | bhara॑tA॒mapa॒ yadrapo॒ dyauH pR॑thivi kSa॒mA rapo॒ mo Su te॒ kiM ca॒nAma॑mat || samindreraya gAmanaDvAhaM ya AvahaduzInarANyA anaH | bharatAmapa yadrapo dyauH pRthivi kSamA rapo mo Su te kiM canAmamat ||

hk transliteration