Rig Veda

Progress:28.1%

अ॒हं भु॑वं॒ वसु॑नः पू॒र्व्यस्पति॑र॒हं धना॑नि॒ सं ज॑यामि॒ शश्व॑तः । मां ह॑वन्ते पि॒तरं॒ न ज॒न्तवो॒ऽहं दा॒शुषे॒ वि भ॑जामि॒ भोज॑नम् ॥ अहं भुवं वसुनः पूर्व्यस्पतिरहं धनानि सं जयामि शश्वतः । मां हवन्ते पितरं न जन्तवोऽहं दाशुषे वि भजामि भोजनम् ॥

sanskrit

I am the principal lord of wealth; I conquer the treasure of many (adversaries); living beings call uponme as (sons call upon) a father; I bestow food on the donor of oblations.

english translation

a॒haM bhu॑vaM॒ vasu॑naH pU॒rvyaspati॑ra॒haM dhanA॑ni॒ saM ja॑yAmi॒ zazva॑taH | mAM ha॑vante pi॒taraM॒ na ja॒ntavo॒'haM dA॒zuSe॒ vi bha॑jAmi॒ bhoja॑nam || ahaM bhuvaM vasunaH pUrvyaspatirahaM dhanAni saM jayAmi zazvataH | mAM havante pitaraM na jantavo'haM dAzuSe vi bhajAmi bhojanam ||

hk transliteration

अ॒हमिन्द्रो॒ रोधो॒ वक्षो॒ अथ॑र्वणस्त्रि॒ताय॒ गा अ॑जनय॒महे॒रधि॑ । अ॒हं दस्यु॑भ्य॒: परि॑ नृ॒म्णमा द॑दे गो॒त्रा शिक्ष॑न्दधी॒चे मा॑त॒रिश्व॑ने ॥ अहमिन्द्रो रोधो वक्षो अथर्वणस्त्रिताय गा अजनयमहेरधि । अहं दस्युभ्यः परि नृम्णमा ददे गोत्रा शिक्षन्दधीचे मातरिश्वने ॥

sanskrit

I, Indra, amd the strtiker off of the head of the son of Atharvan, I genitive rated the waters from above thecloud for the sake of Trita. I carried off their wealth from the Dasyus; taming the clouds for Dadhyañc, the son of Mātariśvan.

english translation

a॒hamindro॒ rodho॒ vakSo॒ atha॑rvaNastri॒tAya॒ gA a॑janaya॒mahe॒radhi॑ | a॒haM dasyu॑bhya॒: pari॑ nR॒mNamA da॑de go॒trA zikSa॑ndadhI॒ce mA॑ta॒rizva॑ne || ahamindro rodho vakSo atharvaNastritAya gA ajanayamaheradhi | ahaM dasyubhyaH pari nRmNamA dade gotrA zikSandadhIce mAtarizvane ||

hk transliteration

मह्यं॒ त्वष्टा॒ वज्र॑मतक्षदाय॒सं मयि॑ दे॒वासो॑ऽवृज॒न्नपि॒ क्रतु॑म् । ममानी॑कं॒ सूर्य॑स्येव दु॒ष्टरं॒ मामार्य॑न्ति कृ॒तेन॒ कर्त्वे॑न च ॥ मह्यं त्वष्टा वज्रमतक्षदायसं मयि देवासोऽवृजन्नपि क्रतुम् । ममानीकं सूर्यस्येव दुष्टरं मामार्यन्ति कृतेन कर्त्वेन च ॥

sanskrit

For me Tvaṣṭā fabricated the metal thunderbolt; in me the gods have concentrated pious acts; mylustre is insurmountable, like that of the Sun; men acknowledge me as lord in consequence of what I have done,and of what I shall do.

english translation

mahyaM॒ tvaSTA॒ vajra॑matakSadAya॒saM mayi॑ de॒vAso॑'vRja॒nnapi॒ kratu॑m | mamAnI॑kaM॒ sUrya॑syeva du॒STaraM॒ mAmArya॑nti kR॒tena॒ kartve॑na ca || mahyaM tvaSTA vajramatakSadAyasaM mayi devAso'vRjannapi kratum | mamAnIkaM sUryasyeva duSTaraM mAmAryanti kRtena kartvena ca ||

hk transliteration

अ॒हमे॒तं ग॒व्यय॒मश्व्यं॑ प॒शुं पु॑री॒षिणं॒ साय॑केना हिर॒ण्यय॑म् । पु॒रू स॒हस्रा॒ नि शि॑शामि दा॒शुषे॒ यन्मा॒ सोमा॑स उ॒क्थिनो॒ अम॑न्दिषुः ॥ अहमेतं गव्ययमश्व्यं पशुं पुरीषिणं सायकेना हिरण्ययम् । पुरू सहस्रा नि शिशामि दाशुषे यन्मा सोमास उक्थिनो अमन्दिषुः ॥

sanskrit

(I conquered) by my shaft this (wealth) comprehending kine, horses, herds, water, and gold; I givemany thousands to the donor (of the oblation) when libations and praises have afforded me delight.

english translation

a॒hame॒taM ga॒vyaya॒mazvyaM॑ pa॒zuM pu॑rI॒SiNaM॒ sAya॑kenA hira॒Nyaya॑m | pu॒rU sa॒hasrA॒ ni zi॑zAmi dA॒zuSe॒ yanmA॒ somA॑sa u॒kthino॒ ama॑ndiSuH || ahametaM gavyayamazvyaM pazuM purISiNaM sAyakenA hiraNyayam | purU sahasrA ni zizAmi dAzuSe yanmA somAsa ukthino amandiSuH ||

hk transliteration

अ॒हमिन्द्रो॒ न परा॑ जिग्य॒ इद्धनं॒ न मृ॒त्यवेऽव॑ तस्थे॒ कदा॑ च॒न । सोम॒मिन्मा॑ सु॒न्वन्तो॑ याचता॒ वसु॒ न मे॑ पूरवः स॒ख्ये रि॑षाथन ॥ अहमिन्द्रो न परा जिग्य इद्धनं न मृत्यवेऽव तस्थे कदा चन । सोममिन्मा सुन्वन्तो याचता वसु न मे पूरवः सख्ये रिषाथन ॥

sanskrit

I, Indra, am not surpassed in affluence; I never yield to death; pouring forth the Soma libation, ask ofme wealth; O men, forfeit not my friendship.

english translation

a॒hamindro॒ na parA॑ jigya॒ iddhanaM॒ na mR॒tyave'va॑ tasthe॒ kadA॑ ca॒na | soma॒minmA॑ su॒nvanto॑ yAcatA॒ vasu॒ na me॑ pUravaH sa॒khye ri॑SAthana || ahamindro na parA jigya iddhanaM na mRtyave'va tasthe kadA cana | somaminmA sunvanto yAcatA vasu na me pUravaH sakhye riSAthana ||

hk transliteration